दासः प्रभो र्महान् न भवति ममैतत् पूर्व्वीयं वाक्यं स्मरत; ते यदि मामेवाताडयन् तर्हि युष्मानपि ताडयिष्यन्ति, यदि मम वाक्यं गृह्लन्ति तर्हि युष्माकमपि वाक्यं ग्रहीष्यन्ति।
2 कुरिन्थियों 4:9 - सत्यवेदः। Sanskrit NT in Devanagari वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযং প্ৰদ্ৰাৱ্যমানা অপি ন ক্লাম্যামঃ, নিপাতিতা অপি ন ৱিনশ্যামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযং প্রদ্রাৱ্যমানা অপি ন ক্লাম্যামঃ, নিপাতিতা অপি ন ৱিনশ্যামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယံ ပြဒြာဝျမာနာ အပိ န က္လာမျာမး, နိပါတိတာ အပိ န ဝိနၑျာမး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinazyAmaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયં પ્રદ્રાવ્યમાના અપિ ન ક્લામ્યામઃ, નિપાતિતા અપિ ન વિનશ્યામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinazyAmaH| |
दासः प्रभो र्महान् न भवति ममैतत् पूर्व्वीयं वाक्यं स्मरत; ते यदि मामेवाताडयन् तर्हि युष्मानपि ताडयिष्यन्ति, यदि मम वाक्यं गृह्लन्ति तर्हि युष्माकमपि वाक्यं ग्रहीष्यन्ति।
अस्माभिः सह ख्रीष्टस्य प्रेमविच्छेदं जनयितुं कः शक्नोति? क्लेशो व्यसनं वा ताडना वा दुर्भिक्षं वा वस्त्रहीनत्वं वा प्राणसंशयो वा खङ्गो वा किमेतानि शक्नुवन्ति?
परन्तु यावन्तो लोकाः ख्रीष्टेन यीशुनेश्वरभक्तिम् आचरितुम् इच्छन्ति तेषां सर्व्वेषाम् उपद्रवो भविष्यति।
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"