एतस्मिन् क्षयणीये शरीरे ऽक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।
2 कुरिन्थियों 2:7 - सत्यवेदः। Sanskrit NT in Devanagari अतः स दुःखसागरे यन्न निमज्जति तदर्थं युष्माभिः स क्षन्तव्यः सान्त्वयितव्यश्च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ স দুঃখসাগৰে যন্ন নিমজ্জতি তদৰ্থং যুষ্মাভিঃ স ক্ষন্তৱ্যঃ সান্ত্ৱযিতৱ্যশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ স দুঃখসাগরে যন্ন নিমজ্জতি তদর্থং যুষ্মাভিঃ স ক্ষন্তৱ্যঃ সান্ত্ৱযিতৱ্যশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး သ ဒုးခသာဂရေ ယန္န နိမဇ္ဇတိ တဒရ္ထံ ယုၐ္မာဘိး သ က္ၐန္တဝျး သာန္တွယိတဝျၑ္စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH sa duHkhasAgarE yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ સ દુઃખસાગરે યન્ન નિમજ્જતિ તદર્થં યુષ્માભિઃ સ ક્ષન્તવ્યઃ સાન્ત્વયિતવ્યશ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH sa duHkhasAgare yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca| |
एतस्मिन् क्षयणीये शरीरे ऽक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।
एतस्मिन् दूष्ये तिष्ठनतो वयं क्लिश्यमाना निःश्वसामः, यतो वयं वासं त्यक्तुम् इच्छामस्तन्नहि किन्तु तं द्वितीयं वासं परिधातुम् इच्छामः, यतस्तथा कृते जीवनेन मर्त्यं ग्रसिष्यते।
स ईश्वरीयः शोकः परित्राणजनकं निरनुतापं मनःपरिवर्त्तनं साधयति किन्तु सांसारिकः शोको मृत्युं साधयति।
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।
स पीडया मृतकल्पोऽभवदिति सत्यं किन्त्वीश्वरस्तं दयितवान् मम च दुःखात् परं पुनर्दुःखं यन्न भवेत् तदर्थं केवलं तं न दयित्वा मामपि दयितवान्।
यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।
हे भ्रातरः निराशा अन्ये लोका इव यूयं यन्न शोचेध्वं तदर्थं महानिद्रागतान् लोकानधि युष्माकम् अज्ञानता मया नाभिलष्यते।
हे भ्रातरः, अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना वयं युष्मान् इदम् आदिशामः, अस्मत्तो युष्माभि र्या शिक्षलम्भि तां विहाय कश्चिद् भ्राता यद्यविहिताचारं करोति तर्हि यूयं तस्मात् पृथग् भवत।