ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 कुरिन्थियों 2:4 - सत्यवेदः। Sanskrit NT in Devanagari

वस्तुतस्तु बहुक्लेशस्य मनःपीडायाश्च समयेऽहं बह्वश्रुपातेन पत्रमेकं लिखितवान् युष्माकं शोकार्थं तन्नहि किन्तु युष्मासु मदीयप्रेमबाहुल्यस्य ज्ञापनार्थं।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱস্তুতস্তু বহুক্লেশস্য মনঃপীডাযাশ্চ সমযেঽহং বহ্ৱশ্ৰুপাতেন পত্ৰমেকং লিখিতৱান্ যুষ্মাকং শোকাৰ্থং তন্নহি কিন্তু যুষ্মাসু মদীযপ্ৰেমবাহুল্যস্য জ্ঞাপনাৰ্থং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱস্তুতস্তু বহুক্লেশস্য মনঃপীডাযাশ্চ সমযেঽহং বহ্ৱশ্রুপাতেন পত্রমেকং লিখিতৱান্ যুষ্মাকং শোকার্থং তন্নহি কিন্তু যুষ্মাসু মদীযপ্রেমবাহুল্যস্য জ্ঞাপনার্থং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝသ္တုတသ္တု ဗဟုက္လေၑသျ မနးပီဍာယာၑ္စ သမယေ'ဟံ ဗဟွၑြုပါတေန ပတြမေကံ လိခိတဝါန် ယုၐ္မာကံ ၑောကာရ္ထံ တန္နဟိ ကိန္တု ယုၐ္မာသု မဒီယပြေမဗာဟုလျသျ ဇ္ဉာပနာရ္ထံ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vastutastu bahuklEzasya manaHpIPAyAzca samayE'haM bahvazrupAtEna patramEkaM likhitavAn yuSmAkaM zOkArthaM tannahi kintu yuSmAsu madIyaprEmabAhulyasya jnjApanArthaM|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વસ્તુતસ્તુ બહુક્લેશસ્ય મનઃપીડાયાશ્ચ સમયેઽહં બહ્વશ્રુપાતેન પત્રમેકં લિખિતવાન્ યુષ્માકં શોકાર્થં તન્નહિ કિન્તુ યુષ્માસુ મદીયપ્રેમબાહુલ્યસ્ય જ્ઞાપનાર્થં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vastutastu bahuklezasya manaHpIDAyAzca samaye'haM bahvazrupAtena patramekaM likhitavAn yuSmAkaM zokArthaM tannahi kintu yuSmAsu madIyapremabAhulyasya jJApanArthaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 कुरिन्थियों 2:4
12 अन्तरसन्दर्भाः  

ईश्वरे ममासक्तत्वाद् अहं युष्मानधि तपे यस्मात् सतीं कन्यामिव युष्मान् एकस्मिन् वरेऽर्थतः ख्रीष्टे समर्पयितुम् अहं वाग्दानम् अकार्षं।


अपरञ्च युष्मासु बहु प्रीयमाणोऽप्यहं यदि युष्मत्तोऽल्पं प्रम लभे तथापि युष्माकं प्राणरक्षार्थं सानन्दं बहु व्ययं सर्व्वव्ययञ्च करिष्यामि।


यूयं सर्व्वकर्म्मणि ममादेशं गृह्लीथ न वेति परीक्षितुम् अहं युष्मान् प्रति लिखितवान्।


येनापराद्धं तस्य कृते किंवा यस्यापराद्धं तस्य कृते मया पत्रम् अलेखि तन्नहि किन्तु युष्मानध्यस्माकं यत्नो यद् ईश्वरस्य साक्षाद् युष्मत्समीपे प्रकाशेत तदर्थमेव।


यतोऽनेके विपथे चरन्ति ते च ख्रीष्टस्य क्रुशस्य शत्रव इति पुरा मया पुनः पुनः कथितम् अधुनापि रुदता मया कथ्यते।