युष्माकं का वाञ्छा? युष्मत्समीपे मया किं दण्डपाणिना गन्तव्यमुत प्रेमनम्रतात्मयुक्तेन वा?
2 कुरिन्थियों 2:3 - सत्यवेदः। Sanskrit NT in Devanagari मम यो हर्षः स युष्माकं सर्व्वेषां हर्ष एवेति निश्चितं मयाबोधि; अतएव यैरहं हर्षयितव्यस्तै र्मदुपस्थितिसमये यन्मम शोको न जायेत तदर्थमेव युष्मभ्यम् एतादृशं पत्रं मया लिखितं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মম যো হৰ্ষঃ স যুষ্মাকং সৰ্ৱ্ৱেষাং হৰ্ষ এৱেতি নিশ্চিতং মযাবোধি; অতএৱ যৈৰহং হৰ্ষযিতৱ্যস্তৈ ৰ্মদুপস্থিতিসমযে যন্মম শোকো ন জাযেত তদৰ্থমেৱ যুষ্মভ্যম্ এতাদৃশং পত্ৰং মযা লিখিতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মম যো হর্ষঃ স যুষ্মাকং সর্ৱ্ৱেষাং হর্ষ এৱেতি নিশ্চিতং মযাবোধি; অতএৱ যৈরহং হর্ষযিতৱ্যস্তৈ র্মদুপস্থিতিসমযে যন্মম শোকো ন জাযেত তদর্থমেৱ যুষ্মভ্যম্ এতাদৃশং পত্রং মযা লিখিতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မမ ယော ဟရ္ၐး သ ယုၐ္မာကံ သရွွေၐာံ ဟရ္ၐ ဧဝေတိ နိၑ္စိတံ မယာဗောဓိ; အတဧဝ ယဲရဟံ ဟရ္ၐယိတဝျသ္တဲ ရ္မဒုပသ္ထိတိသမယေ ယန္မမ ၑောကော န ဇာယေတ တဒရ္ထမေဝ ယုၐ္မဘျမ် ဧတာဒၖၑံ ပတြံ မယာ လိခိတံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script mama yO harSaH sa yuSmAkaM sarvvESAM harSa EvEti nizcitaM mayAbOdhi; ataEva yairahaM harSayitavyastai rmadupasthitisamayE yanmama zOkO na jAyEta tadarthamEva yuSmabhyam EtAdRzaM patraM mayA likhitaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મમ યો હર્ષઃ સ યુષ્માકં સર્વ્વેષાં હર્ષ એવેતિ નિશ્ચિતં મયાબોધિ; અતએવ યૈરહં હર્ષયિતવ્યસ્તૈ ર્મદુપસ્થિતિસમયે યન્મમ શોકો ન જાયેત તદર્થમેવ યુષ્મભ્યમ્ એતાદૃશં પત્રં મયા લિખિતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mama yo harSaH sa yuSmAkaM sarvveSAM harSa eveti nizcitaM mayAbodhi; ataeva yairahaM harSayitavyastai rmadupasthitisamaye yanmama zoko na jAyeta tadarthameva yuSmabhyam etAdRzaM patraM mayA likhitaM| |
युष्माकं का वाञ्छा? युष्मत्समीपे मया किं दण्डपाणिना गन्तव्यमुत प्रेमनम्रतात्मयुक्तेन वा?
अपरं यूयं यद् द्वितीयं वरं लभध्वे तदर्थमितः पूर्व्वं तया प्रत्याशया युष्मत्समीपं गमिष्यामि
अपरं युष्मासु करुणां कुर्व्वन् अहम् एतावत्कालं यावत् करिन्थनगरं न गतवान् इति सत्यमेतस्मिन् ईश्वरं साक्षिणं कृत्वा मया स्वप्राणानां शपथः क्रियते।
एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।
तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।
अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।
यूयं सर्व्वकर्म्मणि ममादेशं गृह्लीथ न वेति परीक्षितुम् अहं युष्मान् प्रति लिखितवान्।
येनापराद्धं तस्य कृते किंवा यस्यापराद्धं तस्य कृते मया पत्रम् अलेखि तन्नहि किन्तु युष्मानध्यस्माकं यत्नो यद् ईश्वरस्य साक्षाद् युष्मत्समीपे प्रकाशेत तदर्थमेव।
अहं पत्रेण युष्मान् शोकयुक्तान् कृतवान् इत्यस्माद् अन्वतप्ये किन्त्वधुना नानुतप्ये। तेन पत्रेण यूयं क्षणमात्रं शोकयुक्तीभूता इति मया दृश्यते।
ताभ्यां सहापर एको यो भ्रातास्माभिः प्रेषितः सोऽस्माभि र्बहुविषयेषु बहवारान् परीक्षित उद्योगीव प्रकाशितश्च किन्त्वधुना युष्मासु दृढविश्वासात् तस्योत्साहो बहु ववृधे।
युष्माकं मति र्विकारं न गमिष्यतीत्यहं युष्मानधि प्रभुनाशंसे; किन्तु यो युष्मान् विचारलयति स यः कश्चिद् भवेत् समुचितं दण्डं प्राप्स्यति।
यूयम् अस्माभि र्यद् आदिश्यध्वे तत् कुरुथ करिष्यथ चेति विश्वासो युष्मानधि प्रभुनास्माकं जायते।
तवाज्ञाग्राहित्वे विश्वस्य मया एतत् लिख्यते मया यदुच्यते ततोऽधिकं त्वया कारिष्यत इति जानामि।