अहं युष्मान् सत्यं वदामि, युष्माभिः पृथिव्यां यद् बध्यते तत् स्वर्गे भंत्स्यते; मेदिन्यां यत् भोच्यते, स्वर्गेऽपि तत् मोक्ष्यते।
2 कुरिन्थियों 2:10 - सत्यवेदः। Sanskrit NT in Devanagari यस्य यो दोषो युष्माभिः क्षम्यते तस्य स दोषो मयापि क्षम्यते यश्च दोषो मया क्षम्यते स युष्माकं कृते ख्रीष्टस्य साक्षात् क्षम्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্য যো দোষো যুষ্মাভিঃ ক্ষম্যতে তস্য স দোষো মযাপি ক্ষম্যতে যশ্চ দোষো মযা ক্ষম্যতে স যুষ্মাকং কৃতে খ্ৰীষ্টস্য সাক্ষাৎ ক্ষম্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্য যো দোষো যুষ্মাভিঃ ক্ষম্যতে তস্য স দোষো মযাপি ক্ষম্যতে যশ্চ দোষো মযা ক্ষম্যতে স যুষ্মাকং কৃতে খ্রীষ্টস্য সাক্ষাৎ ক্ষম্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသျ ယော ဒေါၐော ယုၐ္မာဘိး က္ၐမျတေ တသျ သ ဒေါၐော မယာပိ က္ၐမျတေ ယၑ္စ ဒေါၐော မယာ က္ၐမျတေ သ ယုၐ္မာကံ ကၖတေ ခြီၐ္ဋသျ သာက္ၐာတ် က္ၐမျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasya yO dOSO yuSmAbhiH kSamyatE tasya sa dOSO mayApi kSamyatE yazca dOSO mayA kSamyatE sa yuSmAkaM kRtE khrISTasya sAkSAt kSamyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્ય યો દોષો યુષ્માભિઃ ક્ષમ્યતે તસ્ય સ દોષો મયાપિ ક્ષમ્યતે યશ્ચ દોષો મયા ક્ષમ્યતે સ યુષ્માકં કૃતે ખ્રીષ્ટસ્ય સાક્ષાત્ ક્ષમ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasya yo doSo yuSmAbhiH kSamyate tasya sa doSo mayApi kSamyate yazca doSo mayA kSamyate sa yuSmAkaM kRte khrISTasya sAkSAt kSamyate| |
अहं युष्मान् सत्यं वदामि, युष्माभिः पृथिव्यां यद् बध्यते तत् स्वर्गे भंत्स्यते; मेदिन्यां यत् भोच्यते, स्वर्गेऽपि तत् मोक्ष्यते।
यूयं येषां पापानि मोचयिष्यथ ते मोचयिष्यन्ते येषाञ्च पापाति न मोचयिष्यथ ते न मोचयिष्यन्ते।
अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्ना युष्माकं मदीयात्मनश्च मिलने जाते ऽस्मत्प्रभो र्यीशुख्रीष्टस्य शक्तेः साहाय्येन
य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।
अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।