तस्मात् शिष्या एकैकशः स्वस्वशक्त्यनुसारतो यिहूदीयदेशनिवासिनां भ्रतृणां दिनयापनार्थं धनं प्रेषयितुं निश्चित्य
2 कुरिन्थियों 2:1 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्चाहं पुनः शोकाय युष्मत्सन्निधिं न गमिष्यामीति मनसि निरचैषं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চাহং পুনঃ শোকায যুষ্মৎসন্নিধিং ন গমিষ্যামীতি মনসি নিৰচৈষং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চাহং পুনঃ শোকায যুষ্মৎসন্নিধিং ন গমিষ্যামীতি মনসি নিরচৈষং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စာဟံ ပုနး ၑောကာယ ယုၐ္မတ္သန္နိဓိံ န ဂမိၐျာမီတိ မနသိ နိရစဲၐံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjcAhaM punaH zOkAya yuSmatsannidhiM na gamiSyAmIti manasi niracaiSaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચાહં પુનઃ શોકાય યુષ્મત્સન્નિધિં ન ગમિષ્યામીતિ મનસિ નિરચૈષં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJcAhaM punaH zokAya yuSmatsannidhiM na gamiSyAmIti manasi niracaiSaM| |
तस्मात् शिष्या एकैकशः स्वस्वशक्त्यनुसारतो यिहूदीयदेशनिवासिनां भ्रतृणां दिनयापनार्थं धनं प्रेषयितुं निश्चित्य
पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।
यतो यीशुख्रीष्टं तस्य क्रुशे हतत्वञ्च विना नान्यत् किमपि युष्मन्मध्ये ज्ञापयितुं विहितं बुद्धवान्।
युष्माकं का वाञ्छा? युष्मत्समीपे मया किं दण्डपाणिना गन्तव्यमुत प्रेमनम्रतात्मयुक्तेन वा?
अविद्यमाने मदीयशरीरे ममात्मा युष्मन्मध्ये विद्यते अतोऽहं विद्यमान इव तत्कर्म्मकारिणो विचारं निश्चितवान्,
अपरं युष्मासु करुणां कुर्व्वन् अहम् एतावत्कालं यावत् करिन्थनगरं न गतवान् इति सत्यमेतस्मिन् ईश्वरं साक्षिणं कृत्वा मया स्वप्राणानां शपथः क्रियते।
अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।
वस्तुतस्तु बहुक्लेशस्य मनःपीडायाश्च समयेऽहं बह्वश्रुपातेन पत्रमेकं लिखितवान् युष्माकं शोकार्थं तन्नहि किन्तु युष्मासु मदीयप्रेमबाहुल्यस्य ज्ञापनार्थं।
यदाहम् आर्त्तिमां तुखिकं वा तव समीपं प्रेषयिष्यामि तदा त्वं नीकपलौ मम समीपम् आगन्तुं यतस्व यतस्तत्रैवाहं शीतकालं यापयितुं मतिम् अकार्षं।