किन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति।
2 कुरिन्थियों 13:8 - सत्यवेदः। Sanskrit NT in Devanagari यतः सत्यताया विपक्षतां कर्त्तुं वयं न समर्थाः किन्तु सत्यतायाः साहाय्यं कर्त्तुमेव। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ সত্যতাযা ৱিপক্ষতাং কৰ্ত্তুং ৱযং ন সমৰ্থাঃ কিন্তু সত্যতাযাঃ সাহায্যং কৰ্ত্তুমেৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ সত্যতাযা ৱিপক্ষতাং কর্ত্তুং ৱযং ন সমর্থাঃ কিন্তু সত্যতাযাঃ সাহায্যং কর্ত্তুমেৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သတျတာယာ ဝိပက္ၐတာံ ကရ္တ္တုံ ဝယံ န သမရ္ထား ကိန္တု သတျတာယား သာဟာယျံ ကရ္တ္တုမေဝ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH satyatAyA vipakSatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumEva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સત્યતાયા વિપક્ષતાં કર્ત્તું વયં ન સમર્થાઃ કિન્તુ સત્યતાયાઃ સાહાય્યં કર્ત્તુમેવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH satyatAyA vipakSatAM karttuM vayaM na samarthAH kintu satyatAyAH sAhAyyaM karttumeva| |
किन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति।
युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि किञ्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये।
अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।
यूयं किमपि कुत्सितं कर्म्म यन्न कुरुथ तदहम् ईश्वरमुद्दिश्य प्रार्थये। वयं यत् प्रामाणिका इव प्रकाशामहे तदर्थं तत् प्रार्थयामह इति नहि, किन्तु यूयं यत् सदाचारं कुरुथ वयञ्च निष्प्रमाणा इव भवामस्तदर्थं।
वयं यदा दुर्ब्बला भवामस्तदा युष्मान् सबलान् दृष्ट्वानन्दामो युष्माकं सिद्धत्वं प्रार्थयामहे च।
हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ।