2 कुरिन्थियों 13:3 - सत्यवेदः। Sanskrit NT in Devanagari ख्रीष्टो मया कथां कथयत्येतस्य प्रमाणं यूयं मृगयध्वे, स तु युष्मान् प्रति दुर्ब्बलो नहि किन्तु सबल एव। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script খ্ৰীষ্টো মযা কথাং কথযত্যেতস্য প্ৰমাণং যূযং মৃগযধ্ৱে, স তু যুষ্মান্ প্ৰতি দুৰ্ব্বলো নহি কিন্তু সবল এৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script খ্রীষ্টো মযা কথাং কথযত্যেতস্য প্রমাণং যূযং মৃগযধ্ৱে, স তু যুষ্মান্ প্রতি দুর্ব্বলো নহি কিন্তু সবল এৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ခြီၐ္ဋော မယာ ကထာံ ကထယတျေတသျ ပြမာဏံ ယူယံ မၖဂယဓွေ, သ တု ယုၐ္မာန် ပြတိ ဒုရ္ဗ္ဗလော နဟိ ကိန္တု သဗလ ဧဝ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script khrISTO mayA kathAM kathayatyEtasya pramANaM yUyaM mRgayadhvE, sa tu yuSmAn prati durbbalO nahi kintu sabala Eva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ખ્રીષ્ટો મયા કથાં કથયત્યેતસ્ય પ્રમાણં યૂયં મૃગયધ્વે, સ તુ યુષ્માન્ પ્રતિ દુર્બ્બલો નહિ કિન્તુ સબલ એવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script khrISTo mayA kathAM kathayatyetasya pramANaM yUyaM mRgayadhve, sa tu yuSmAn prati durbbalo nahi kintu sabala eva| |
विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
तथाच सा यदि निष्पतिका तिष्ठति तर्हि तस्याः क्षेमं भविष्यतीति मम भावः। अपरम् ईश्वरस्यात्मा ममाप्यन्त र्विद्यत इति मया बुध्यते।
युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।
अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति,
सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि।
यस्य यो दोषो युष्माभिः क्षम्यते तस्य स दोषो मयापि क्षम्यते यश्च दोषो मया क्षम्यते स युष्माकं कृते ख्रीष्टस्य साक्षात् क्षम्यते।
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।