यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
2 कुरिन्थियों 12:9 - सत्यवेदः। Sanskrit NT in Devanagari ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স মামুক্তৱান্ মমানুগ্ৰহস্তৱ সৰ্ৱ্ৱসাধকঃ, যতো দৌৰ্ব্বল্যাৎ মম শক্তিঃ পূৰ্ণতাং গচ্ছতীতি| অতঃ খ্ৰীষ্টস্য শক্তি ৰ্যন্মাম্ আশ্ৰযতি তদৰ্থং স্ৱদৌৰ্ব্বল্যেন মম শ্লাঘনং সুখদং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স মামুক্তৱান্ মমানুগ্রহস্তৱ সর্ৱ্ৱসাধকঃ, যতো দৌর্ব্বল্যাৎ মম শক্তিঃ পূর্ণতাং গচ্ছতীতি| অতঃ খ্রীষ্টস্য শক্তি র্যন্মাম্ আশ্রযতি তদর্থং স্ৱদৌর্ব্বল্যেন মম শ্লাঘনং সুখদং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ မာမုက္တဝါန် မမာနုဂြဟသ္တဝ သရွွသာဓကး, ယတော ဒေါ်ရ္ဗ္ဗလျာတ် မမ ၑက္တိး ပူရ္ဏတာံ ဂစ္ဆတီတိ၊ အတး ခြီၐ္ဋသျ ၑက္တိ ရျန္မာမ် အာၑြယတိ တဒရ္ထံ သွဒေါ်ရ္ဗ္ဗလျေန မမ ၑ္လာဃနံ သုခဒံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yatO daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyEna mama zlAghanaM sukhadaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ મામુક્તવાન્ મમાનુગ્રહસ્તવ સર્વ્વસાધકઃ, યતો દૌર્બ્બલ્યાત્ મમ શક્તિઃ પૂર્ણતાં ગચ્છતીતિ| અતઃ ખ્રીષ્ટસ્ય શક્તિ ર્યન્મામ્ આશ્રયતિ તદર્થં સ્વદૌર્બ્બલ્યેન મમ શ્લાઘનં સુખદં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa mAmuktavAn mamAnugrahastava sarvvasAdhakaH, yato daurbbalyAt mama zaktiH pUrNatAM gacchatIti| ataH khrISTasya zakti ryanmAm Azrayati tadarthaM svadaurbbalyena mama zlAghanaM sukhadaM| |
यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।
तदर्थं मम वक्तृता मदीयप्रचारश्च मानुषिकज्ञानस्य मधुरवाक्यसम्बलितौ नास्तां किन्त्वात्मनः शक्तेश्च प्रमाणयुक्तावास्तां।
आत्मश्लाघा ममानुपयुक्ता किन्त्वहं प्रभो र्दर्शनादेशानाम् आख्यानं कथयितुं प्रवर्त्ते।
तस्मात् ख्रीष्टहेतो र्दौर्ब्बल्यनिन्दादरिद्रताविपक्षताकष्टादिषु सन्तुष्याम्यहं। यदाहं दुर्ब्बलोऽस्मि तदैव सबलो भवामि।
अपरञ्च युष्मासु बहु प्रीयमाणोऽप्यहं यदि युष्मत्तोऽल्पं प्रम लभे तथापि युष्माकं प्राणरक्षार्थं सानन्दं बहु व्ययं सर्व्वव्ययञ्च करिष्यामि।
तमध्यहं श्लाघिष्ये मामधि नान्येन केनचिद् विषयेण श्लाघिष्ये केवलं स्वदौर्ब्बल्येन श्लाघिष्ये।
यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,
वह्नेर्दाहं निर्व्वापितवन्तः खङ्गधाराद् रक्षां प्राप्तवन्तो दौर्ब्बल्ये सबलीकृता युद्धे पराक्रमिणो जाताः परेषां सैन्यानि दवयितवन्तश्च।
अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।