कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।
2 कुरिन्थियों 11:8 - सत्यवेदः। Sanskrit NT in Devanagari युष्माकं सेवनायाहम् अन्यसमितिभ्यो भृति गृह्लन् धनमपहृतवान्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাকং সেৱনাযাহম্ অন্যসমিতিভ্যো ভৃতি গৃহ্লন্ ধনমপহৃতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাকং সেৱনাযাহম্ অন্যসমিতিভ্যো ভৃতি গৃহ্লন্ ধনমপহৃতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာကံ သေဝနာယာဟမ် အနျသမိတိဘျော ဘၖတိ ဂၖဟ္လန် ဓနမပဟၖတဝါန်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAkaM sEvanAyAham anyasamitibhyO bhRti gRhlan dhanamapahRtavAn, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માકં સેવનાયાહમ્ અન્યસમિતિભ્યો ભૃતિ ગૃહ્લન્ ધનમપહૃતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAkaM sevanAyAham anyasamitibhyo bhRti gRhlan dhanamapahRtavAn, |
कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।
यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।
किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।