यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।
2 कुरिन्थियों 11:2 - सत्यवेदः। Sanskrit NT in Devanagari ईश्वरे ममासक्तत्वाद् अहं युष्मानधि तपे यस्मात् सतीं कन्यामिव युष्मान् एकस्मिन् वरेऽर्थतः ख्रीष्टे समर्पयितुम् अहं वाग्दानम् अकार्षं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰে মমাসক্তৎৱাদ্ অহং যুষ্মানধি তপে যস্মাৎ সতীং কন্যামিৱ যুষ্মান্ একস্মিন্ ৱৰেঽৰ্থতঃ খ্ৰীষ্টে সমৰ্পযিতুম্ অহং ৱাগ্দানম্ অকাৰ্ষং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরে মমাসক্তৎৱাদ্ অহং যুষ্মানধি তপে যস্মাৎ সতীং কন্যামিৱ যুষ্মান্ একস্মিন্ ৱরেঽর্থতঃ খ্রীষ্টে সমর্পযিতুম্ অহং ৱাগ্দানম্ অকার্ষং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရေ မမာသက္တတွာဒ် အဟံ ယုၐ္မာနဓိ တပေ ယသ္မာတ် သတီံ ကနျာမိဝ ယုၐ္မာန် ဧကသ္မိန် ဝရေ'ရ္ထတး ခြီၐ္ဋေ သမရ္ပယိတုမ် အဟံ ဝါဂ္ဒာနမ် အကာရ္ၐံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરે મમાસક્તત્વાદ્ અહં યુષ્માનધિ તપે યસ્માત્ સતીં કન્યામિવ યુષ્માન્ એકસ્મિન્ વરેઽર્થતઃ ખ્રીષ્ટે સમર્પયિતુમ્ અહં વાગ્દાનમ્ અકાર્ષં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script Izvare mamAsaktatvAd ahaM yuSmAnadhi tape yasmAt satIM kanyAmiva yuSmAn ekasmin vare'rthataH khrISTe samarpayitum ahaM vAgdAnam akArSaM| |
यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुतेऽतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।
हे मम भ्रातृगण, ईश्वरनिमित्तं यदस्माकं फलं जायते तदर्थं श्मशानाद् उत्थापितेन पुरुषेण सह युष्माकं विवाहो यद् भवेत् तदर्थं ख्रीष्टस्य शरीरेण यूयं व्यवस्थां प्रति मृतवन्तः।
यतः ख्रीष्टधर्म्मे यद्यपि युष्माकं दशसहस्राणि विनेतारो भवन्ति तथापि बहवो जनका न भवन्ति यतोऽहमेव सुसंवादेन यीशुख्रीष्टे युष्मान् अजनयं।
प्रभु र्यीशु र्येनोत्थापितः स यीशुनास्मानप्युत्थापयिष्यति युष्माभिः सार्द्धं स्वसमीप उपस्थापयिष्यति च, वयम् एतत् जानीमः।
अपरम् अहं ख्रीष्टयीशोः स्नेहवत् स्नेहेन युष्मान् कीदृशं काङ्क्षामि तदधीश्वरो मम साक्षी विद्यते।
तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।
अपरञ्च यद्वत् पिता स्वबालकान् तद्वद् वयं युष्माकम् एकैकं जनम् उपदिष्टवन्तः सान्त्वितवन्तश्च,
इमे योषितां सङ्गेन न कलङ्किता यतस्ते ऽमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।