अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।
2 कुरिन्थियों 10:9 - सत्यवेदः। Sanskrit NT in Devanagari अहं पत्रै र्युष्मान् त्रासयामि युष्माभिरेतन्न मन्यतां। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং পত্ৰৈ ৰ্যুষ্মান্ ত্ৰাসযামি যুষ্মাভিৰেতন্ন মন্যতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং পত্রৈ র্যুষ্মান্ ত্রাসযামি যুষ্মাভিরেতন্ন মন্যতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ပတြဲ ရျုၐ္မာန် တြာသယာမိ ယုၐ္မာဘိရေတန္န မနျတာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM patrai ryuSmAn trAsayAmi yuSmAbhirEtanna manyatAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં પત્રૈ ર્યુષ્માન્ ત્રાસયામિ યુષ્માભિરેતન્ન મન્યતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM patrai ryuSmAn trAsayAmi yuSmAbhiretanna manyatAM| |
अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।
तस्य पत्राणि गुरुतराणि प्रबलानि च भवन्ति किन्तु तस्य शारीरसाक्षात्कारो दुर्ब्बल आलापश्च तुच्छनीय इति कैश्चिद् उच्यते।
युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि किञ्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये।