2 कुरिन्थियों 10:6 - सत्यवेदः। Sanskrit NT in Devanagari युष्माकम् आज्ञाग्राहित्वे सिद्धे सति सर्व्वस्याज्ञालङ्घनस्य प्रतीकारं कर्त्तुम् उद्यता आस्महे च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাকম্ আজ্ঞাগ্ৰাহিৎৱে সিদ্ধে সতি সৰ্ৱ্ৱস্যাজ্ঞালঙ্ঘনস্য প্ৰতীকাৰং কৰ্ত্তুম্ উদ্যতা আস্মহে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাকম্ আজ্ঞাগ্রাহিৎৱে সিদ্ধে সতি সর্ৱ্ৱস্যাজ্ঞালঙ্ঘনস্য প্রতীকারং কর্ত্তুম্ উদ্যতা আস্মহে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာကမ် အာဇ္ဉာဂြာဟိတွေ သိဒ္ဓေ သတိ သရွွသျာဇ္ဉာလင်္ဃနသျ ပြတီကာရံ ကရ္တ္တုမ် ဥဒျတာ အာသ္မဟေ စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasya pratIkAraM karttum udyatA AsmahE ca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માકમ્ આજ્ઞાગ્રાહિત્વે સિદ્ધે સતિ સર્વ્વસ્યાજ્ઞાલઙ્ઘનસ્ય પ્રતીકારં કર્ત્તુમ્ ઉદ્યતા આસ્મહે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAkam AjJAgrAhitve siddhe sati sarvvasyAjJAlaGghanasya pratIkAraM karttum udyatA Asmahe ca| |
युष्माकं का वाञ्छा? युष्मत्समीपे मया किं दण्डपाणिना गन्तव्यमुत प्रेमनम्रतात्मयुक्तेन वा?
अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।
पूर्व्वं ये कृतपापास्तेभ्योऽन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये।
यूयं सर्व्वकर्म्मणि ममादेशं गृह्लीथ न वेति परीक्षितुम् अहं युष्मान् प्रति लिखितवान्।
यूयं कीदृक् तस्याज्ञा अपालयत भयकम्पाभ्यां तं गृहीतवन्तश्चैतस्य स्मरणाद् युष्मासु तस्य स्नेहो बाहुल्येन वर्त्तते।
हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ।
अतो ऽहं यदोपस्थास्यामि तदा तेन यद्यत् क्रियते तत् सर्व्वं तं स्मारयिष्यामि, यतः स दुर्व्वाक्यैरस्मान् अपवदति, तेनापि तृप्तिं न गत्वा स्वयमपि भ्रातृन् नानुगृह्लाति ये चानुग्रहीतुमिच्छन्ति तान् समितितो ऽपि बहिष्करोति।