एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्।
2 कुरिन्थियों 10:13 - सत्यवेदः। Sanskrit NT in Devanagari वयम् अपरिमितेन न श्लाघिष्यामहे किन्त्वीश्वरेण स्वरज्ज्वा युष्मद्देशगामि यत् परिमाणम् अस्मदर्थं निरूपितं तेनैव श्लाघिष्यामहे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযম্ অপৰিমিতেন ন শ্লাঘিষ্যামহে কিন্ত্ৱীশ্ৱৰেণ স্ৱৰজ্জ্ৱা যুষ্মদ্দেশগামি যৎ পৰিমাণম্ অস্মদৰ্থং নিৰূপিতং তেনৈৱ শ্লাঘিষ্যামহে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযম্ অপরিমিতেন ন শ্লাঘিষ্যামহে কিন্ত্ৱীশ্ৱরেণ স্ৱরজ্জ্ৱা যুষ্মদ্দেশগামি যৎ পরিমাণম্ অস্মদর্থং নিরূপিতং তেনৈৱ শ্লাঘিষ্যামহে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယမ် အပရိမိတေန န ၑ္လာဃိၐျာမဟေ ကိန္တွီၑွရေဏ သွရဇ္ဇွာ ယုၐ္မဒ္ဒေၑဂါမိ ယတ် ပရိမာဏမ် အသ္မဒရ္ထံ နိရူပိတံ တေနဲဝ ၑ္လာဃိၐျာမဟေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayam aparimitEna na zlAghiSyAmahE kintvIzvarENa svarajjvA yuSmaddEzagAmi yat parimANam asmadarthaM nirUpitaM tEnaiva zlAghiSyAmahE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયમ્ અપરિમિતેન ન શ્લાઘિષ્યામહે કિન્ત્વીશ્વરેણ સ્વરજ્જ્વા યુષ્મદ્દેશગામિ યત્ પરિમાણમ્ અસ્મદર્થં નિરૂપિતં તેનૈવ શ્લાઘિષ્યામહે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayam aparimitena na zlAghiSyAmahe kintvIzvareNa svarajjvA yuSmaddezagAmi yat parimANam asmadarthaM nirUpitaM tenaiva zlAghiSyAmahe| |
एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्।
तर्ह्यहं ब्रवीमि तैः किं नाश्रावि? अवश्यम् अश्रावि, यस्मात् तेषां शब्दो महीं व्याप्नोद् वाक्यञ्च निखिलं जगत्।
कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।
अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;
अन्येन निचितायां भित्तावहं यन्न निचिनोमि तन्निमित्तं यत्र यत्र स्थाने ख्रीष्टस्य नाम कदापि केनापि न ज्ञापितं तत्र तत्र सुसंवादं प्रचारयितुम् अहं यते।
एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।