वदथ च यदि वयं स्वेषां पूर्व्वपुरुषाणां काल अस्थास्याम, तर्हि भविष्यद्वादिनां शोणितपातने तेषां सहभागिनो नाभविष्याम।
2 कुरिन्थियों 1:7 - सत्यवेदः। Sanskrit NT in Devanagari यदि वा वयं सान्त्वनां लभामहे तर्हि युष्माकं सान्त्वनापरित्राणयोः कृते तामपि लभामहे। यतो यूयं यादृग् दुःखानां भागिनोऽभवत तादृक् सान्त्वनाया अपि भागिनो भविष्यथेति वयं जानीमः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি ৱা ৱযং সান্ত্ৱনাং লভামহে তৰ্হি যুষ্মাকং সান্ত্ৱনাপৰিত্ৰাণযোঃ কৃতে তামপি লভামহে| যতো যূযং যাদৃগ্ দুঃখানাং ভাগিনোঽভৱত তাদৃক্ সান্ত্ৱনাযা অপি ভাগিনো ভৱিষ্যথেতি ৱযং জানীমঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি ৱা ৱযং সান্ত্ৱনাং লভামহে তর্হি যুষ্মাকং সান্ত্ৱনাপরিত্রাণযোঃ কৃতে তামপি লভামহে| যতো যূযং যাদৃগ্ দুঃখানাং ভাগিনোঽভৱত তাদৃক্ সান্ত্ৱনাযা অপি ভাগিনো ভৱিষ্যথেতি ৱযং জানীমঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ ဝါ ဝယံ သာန္တွနာံ လဘာမဟေ တရှိ ယုၐ္မာကံ သာန္တွနာပရိတြာဏယေား ကၖတေ တာမပိ လဘာမဟေ၊ ယတော ယူယံ ယာဒၖဂ် ဒုးခါနာံ ဘာဂိနော'ဘဝတ တာဒၖက် သာန္တွနာယာ အပိ ဘာဂိနော ဘဝိၐျထေတိ ဝယံ ဇာနီမး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi vA vayaM sAntvanAM labhAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE tAmapi labhAmahE| yatO yUyaM yAdRg duHkhAnAM bhAginO'bhavata tAdRk sAntvanAyA api bhAginO bhaviSyathEti vayaM jAnImaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ વા વયં સાન્ત્વનાં લભામહે તર્હિ યુષ્માકં સાન્ત્વનાપરિત્રાણયોઃ કૃતે તામપિ લભામહે| યતો યૂયં યાદૃગ્ દુઃખાનાં ભાગિનોઽભવત તાદૃક્ સાન્ત્વનાયા અપિ ભાગિનો ભવિષ્યથેતિ વયં જાનીમઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi vA vayaM sAntvanAM labhAmahe tarhi yuSmAkaM sAntvanAparitrANayoH kRte tAmapi labhAmahe| yato yUyaM yAdRg duHkhAnAM bhAgino'bhavata tAdRk sAntvanAyA api bhAgino bhaviSyatheti vayaM jAnImaH| |
वदथ च यदि वयं स्वेषां पूर्व्वपुरुषाणां काल अस्थास्याम, तर्हि भविष्यद्वादिनां शोणितपातने तेषां सहभागिनो नाभविष्याम।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
यूयमितः पूर्व्वमप्यस्मान् अंशतो गृहीतवन्तः, यतः प्रभो र्यीशुख्रीष्टस्य दिने यद्वद् युष्मास्वस्माकं श्लाघा तद्वद् अस्मासु युष्माकमपि श्लाघा भविष्यति।
अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति;
इत्यस्मिन् युष्माकं शोकेनाहं हृष्यामि तन्नहि किन्तु मनःपरिवर्त्तनाय युष्माकं शोकोऽभवद् इत्यनेन हृष्यामि यतोऽस्मत्तो युष्माकं कापि हानि र्यन्न भवेत् तदर्थं युष्माकम् ईश्वरीयः शोेको जातः।
आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।
यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं।