यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः।
2 कुरिन्थियों 1:5 - सत्यवेदः। Sanskrit NT in Devanagari यतः ख्रीष्टस्य क्लेशा यद्वद् बाहुल्येनास्मासु वर्त्तन्ते तद्वद् वयं ख्रीष्टेन बहुसान्त्वनाढ्या अपि भवामः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ খ্ৰীষ্টস্য ক্লেশা যদ্ৱদ্ বাহুল্যেনাস্মাসু ৱৰ্ত্তন্তে তদ্ৱদ্ ৱযং খ্ৰীষ্টেন বহুসান্ত্ৱনাঢ্যা অপি ভৱামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ খ্রীষ্টস্য ক্লেশা যদ্ৱদ্ বাহুল্যেনাস্মাসু ৱর্ত্তন্তে তদ্ৱদ্ ৱযং খ্রীষ্টেন বহুসান্ত্ৱনাঢ্যা অপি ভৱামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ခြီၐ္ဋသျ က္လေၑာ ယဒွဒ် ဗာဟုလျေနာသ္မာသု ဝရ္တ္တန္တေ တဒွဒ် ဝယံ ခြီၐ္ဋေန ဗဟုသာန္တွနာဎျာ အပိ ဘဝါမး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH khrISTasya klEzA yadvad bAhulyEnAsmAsu varttantE tadvad vayaM khrISTEna bahusAntvanAPhyA api bhavAmaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ ખ્રીષ્ટસ્ય ક્લેશા યદ્વદ્ બાહુલ્યેનાસ્માસુ વર્ત્તન્તે તદ્વદ્ વયં ખ્રીષ્ટેન બહુસાન્ત્વનાઢ્યા અપિ ભવામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH khrISTasya klezA yadvad bAhulyenAsmAsu varttante tadvad vayaM khrISTena bahusAntvanADhyA api bhavAmaH| |
यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः।
अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।
तत्र च ममाकाङ्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतोऽहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते।
ख्रीष्टाद् यदि किमपि सान्त्वनं कश्चित् प्रेमजातो हर्षः किञ्चिद् आत्मनः समभागित्वं काचिद् अनुकम्पा कृपा वा जायते तर्हि यूयं ममाह्लादं पूरयन्त
यतो हेतोरहं ख्रीष्टं तस्य पुनरुत्थिते र्गुणं तस्य दुःखानां भागित्वञ्च ज्ञात्वा तस्य मृत्योराकृतिञ्च गृहीत्वा
तस्य सुसंवादस्यैकः परिचारको योऽहं पौलः सोऽहम् इदानीम् आनन्देन युष्मदर्थं दुःखानि सहे ख्रीष्टस्य क्लेशभोगस्य योंशोऽपूर्णस्तमेव तस्य तनोः समितेः कृते स्वशरीरे पूरयामि च।
आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।
किन्तु ख्रीष्टेन क्लेशानां सहभागित्वाद् आनन्दत तेन तस्य प्रतापप्रकाशेऽप्याननन्देन प्रफुल्ला भविष्यथ।