2 कुरिन्थियों 1:3 - सत्यवेदः। Sanskrit NT in Devanagari कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কৃপালুঃ পিতা সৰ্ৱ্ৱসান্ত্ৱনাকাৰীশ্ৱৰশ্চ যোঽস্মৎপ্ৰভোৰ্যীশুখ্ৰীষ্টস্য তাত ঈশ্ৱৰঃ স ধন্যো ভৱতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কৃপালুঃ পিতা সর্ৱ্ৱসান্ত্ৱনাকারীশ্ৱরশ্চ যোঽস্মৎপ্রভোর্যীশুখ্রীষ্টস্য তাত ঈশ্ৱরঃ স ধন্যো ভৱতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကၖပါလုး ပိတာ သရွွသာန္တွနာကာရီၑွရၑ္စ ယော'သ္မတ္ပြဘောရျီၑုခြီၐ္ဋသျ တာတ ဤၑွရး သ ဓနျော ဘဝတု၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kRpAluH pitA sarvvasAntvanAkArIzvarazca yO'smatprabhOryIzukhrISTasya tAta IzvaraH sa dhanyO bhavatu| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કૃપાલુઃ પિતા સર્વ્વસાન્ત્વનાકારીશ્વરશ્ચ યોઽસ્મત્પ્રભોર્યીશુખ્રીષ્ટસ્ય તાત ઈશ્વરઃ સ ધન્યો ભવતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kRpAluH pitA sarvvasAntvanAkArIzvarazca yo'smatprabhoryIzukhrISTasya tAta IzvaraH sa dhanyo bhavatu| |
तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।
मया मृषावाक्यं न कथ्यत इति नित्यं प्रशंसनीयोऽस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो जानाति।
अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।
अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।
ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा
अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो
वयं पितृतो याम् आज्ञां प्राप्तवन्तस्तदनुसारेण तव केचिद् आत्मजाः सत्यमतम् आचरन्त्येतस्य प्रमाणं प्राप्याहं भृशम् आनन्दितवान्।
यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज्ञायां यस्तिष्ठति स पितरं पुत्रञ्च धारयति।