ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।
2 कुरिन्थियों 1:16 - सत्यवेदः। Sanskrit NT in Devanagari युष्मद्देशेन माकिदनियादेशं व्रजित्वा पुनस्तस्मात् माकिदनियादेशात् युष्मत्समीपम् एत्य युष्माभि र्यिहूदादेशं प्रेषयिष्ये चेति मम वाञ्छासीत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মদ্দেশেন মাকিদনিযাদেশং ৱ্ৰজিৎৱা পুনস্তস্মাৎ মাকিদনিযাদেশাৎ যুষ্মৎসমীপম্ এত্য যুষ্মাভি ৰ্যিহূদাদেশং প্ৰেষযিষ্যে চেতি মম ৱাঞ্ছাসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মদ্দেশেন মাকিদনিযাদেশং ৱ্রজিৎৱা পুনস্তস্মাৎ মাকিদনিযাদেশাৎ যুষ্মৎসমীপম্ এত্য যুষ্মাভি র্যিহূদাদেশং প্রেষযিষ্যে চেতি মম ৱাঞ্ছাসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မဒ္ဒေၑေန မာကိဒနိယာဒေၑံ ဝြဇိတွာ ပုနသ္တသ္မာတ် မာကိဒနိယာဒေၑာတ် ယုၐ္မတ္သမီပမ် ဧတျ ယုၐ္မာဘိ ရျိဟူဒါဒေၑံ ပြေၐယိၐျေ စေတိ မမ ဝါဉ္ဆာသီတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmaddEzEna mAkidaniyAdEzaM vrajitvA punastasmAt mAkidaniyAdEzAt yuSmatsamIpam Etya yuSmAbhi ryihUdAdEzaM prESayiSyE cEti mama vAnjchAsIt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્મદ્દેશેન માકિદનિયાદેશં વ્રજિત્વા પુનસ્તસ્માત્ માકિદનિયાદેશાત્ યુષ્મત્સમીપમ્ એત્ય યુષ્માભિ ર્યિહૂદાદેશં પ્રેષયિષ્યે ચેતિ મમ વાઞ્છાસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmaddezena mAkidaniyAdezaM vrajitvA punastasmAt mAkidaniyAdezAt yuSmatsamIpam etya yuSmAbhi ryihUdAdezaM preSayiSye ceti mama vAJchAsIt| |
ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।
ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।
यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।
कोऽपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे।