परिचारका एकैकयोषितो भर्त्तारो भवेयुः, निजसन्तानानां परिजनानाञ्च सुशासनं कुर्य्युश्च।
1 तीमुथियुस 5:9 - सत्यवेदः। Sanskrit NT in Devanagari विधवावर्गे यस्या गणना भवति तया षष्टिवत्सरेभ्यो न्यूनवयस्कया न भवितव्यं; अपरं पूर्व्वम् एकस्वामिका भूत्वा अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱিধৱাৱৰ্গে যস্যা গণনা ভৱতি তযা ষষ্টিৱৎসৰেভ্যো ন্যূনৱযস্কযা ন ভৱিতৱ্যং; অপৰং পূৰ্ৱ্ৱম্ একস্ৱামিকা ভূৎৱা সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱিধৱাৱর্গে যস্যা গণনা ভৱতি তযা ষষ্টিৱৎসরেভ্যো ন্যূনৱযস্কযা ন ভৱিতৱ্যং; অপরং পূর্ৱ্ৱম্ একস্ৱামিকা ভূৎৱা သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝိဓဝါဝရ္ဂေ ယသျာ ဂဏနာ ဘဝတိ တယာ ၐၐ္ဋိဝတ္သရေဘျော နျူနဝယသ္ကယာ န ဘဝိတဝျံ; အပရံ ပူရွွမ် ဧကသွာမိကာ ဘူတွာ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vidhavAvargE yasyA gaNanA bhavati tayA SaSTivatsarEbhyO nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam EkasvAmikA bhUtvA સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વિધવાવર્ગે યસ્યા ગણના ભવતિ તયા ષષ્ટિવત્સરેભ્યો ન્યૂનવયસ્કયા ન ભવિતવ્યં; અપરં પૂર્વ્વમ્ એકસ્વામિકા ભૂત્વા satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vidhavAvarge yasyA gaNanA bhavati tayA SaSTivatsarebhyo nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam ekasvAmikA bhUtvA |
परिचारका एकैकयोषितो भर्त्तारो भवेयुः, निजसन्तानानां परिजनानाञ्च सुशासनं कुर्य्युश्च।
अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन
किन्तु युवती र्विधवा न गृहाण यतः ख्रीष्टस्य वैपरीत्येन तासां दर्पे जाते ता विवाहम् इच्छन्ति।
अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।
अपरं विश्वासिन्या विश्वासिनो वा कस्यापि परिवाराणां मध्ये यदि विधवा विद्यन्ते तर्हि स ताः प्रतिपालयतु तस्मात् समितौ भारे ऽनारोपिते सत्यविधवानां प्रतिपालनं कर्त्तुं तया शक्यते।