ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत,
1 तीमुथियुस 5:7 - सत्यवेदः। Sanskrit NT in Devanagari अतएव ता यद् अनिन्दिता भवेयूस्तदर्थम् एतानि त्वया निदिश्यन्तां। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ তা যদ্ অনিন্দিতা ভৱেযূস্তদৰ্থম্ এতানি ৎৱযা নিদিশ্যন্তাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ তা যদ্ অনিন্দিতা ভৱেযূস্তদর্থম্ এতানি ৎৱযা নিদিশ্যন্তাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ တာ ယဒ် အနိန္ဒိတာ ဘဝေယူသ္တဒရ္ထမ် ဧတာနိ တွယာ နိဒိၑျန္တာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva tA yad aninditA bhavEyUstadartham EtAni tvayA nidizyantAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ તા યદ્ અનિન્દિતા ભવેયૂસ્તદર્થમ્ એતાનિ ત્વયા નિદિશ્યન્તાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva tA yad aninditA bhaveyUstadartham etAni tvayA nidizyantAM| |
ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत,
माकिदनियादेशे मम गमनकाले त्वम् इफिषनगरे तिष्ठन् इतरशिक्षा न ग्रहीतव्या, अनन्तेषूपाख्यानेषु वंशावलिषु च युष्माभि र्मनो न निवेशितव्यम्
इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता
ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृतानाञ्च लोकानां विचारं करिष्यति तस्य गोचरे ऽहं त्वाम् इदं दृढम् आज्ञापयामि।
साक्ष्यमेतत् तथ्यं, अतोे हेतोस्त्वं तान् गाढं भर्त्सय ते च यथा विश्वासे स्वस्था भवेयु