ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 तीमुथियुस 5:4 - सत्यवेदः। Sanskrit NT in Devanagari

कस्याश्चिद् विधवाया यदि पुत्राः पौत्रा वा विद्यन्ते तर्हि ते प्रथमतः स्वीयपरिजनान् सेवितुं पित्रोः प्रत्युपकर्त्तुञ्च शिक्षन्तां यतस्तदेवेश्वरस्य साक्षाद् उत्तमं ग्राह्यञ्च कर्म्म।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কস্যাশ্চিদ্ ৱিধৱাযা যদি পুত্ৰাঃ পৌত্ৰা ৱা ৱিদ্যন্তে তৰ্হি তে প্ৰথমতঃ স্ৱীযপৰিজনান্ সেৱিতুং পিত্ৰোঃ প্ৰত্যুপকৰ্ত্তুঞ্চ শিক্ষন্তাং যতস্তদেৱেশ্ৱৰস্য সাক্ষাদ্ উত্তমং গ্ৰাহ্যঞ্চ কৰ্ম্ম|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কস্যাশ্চিদ্ ৱিধৱাযা যদি পুত্রাঃ পৌত্রা ৱা ৱিদ্যন্তে তর্হি তে প্রথমতঃ স্ৱীযপরিজনান্ সেৱিতুং পিত্রোঃ প্রত্যুপকর্ত্তুঞ্চ শিক্ষন্তাং যতস্তদেৱেশ্ৱরস্য সাক্ষাদ্ উত্তমং গ্রাহ্যঞ্চ কর্ম্ম|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကသျာၑ္စိဒ် ဝိဓဝါယာ ယဒိ ပုတြား ပေါ်တြာ ဝါ ဝိဒျန္တေ တရှိ တေ ပြထမတး သွီယပရိဇနာန် သေဝိတုံ ပိတြေား ပြတျုပကရ္တ္တုဉ္စ ၑိက္ၐန္တာံ ယတသ္တဒေဝေၑွရသျ သာက္ၐာဒ် ဥတ္တမံ ဂြာဟျဉ္စ ကရ္မ္မ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyantE tarhi tE prathamataH svIyaparijanAn sEvituM pitrOH pratyupakarttunjca zikSantAM yatastadEvEzvarasya sAkSAd uttamaM grAhyanjca karmma|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કસ્યાશ્ચિદ્ વિધવાયા યદિ પુત્રાઃ પૌત્રા વા વિદ્યન્તે તર્હિ તે પ્રથમતઃ સ્વીયપરિજનાન્ સેવિતું પિત્રોઃ પ્રત્યુપકર્ત્તુઞ્ચ શિક્ષન્તાં યતસ્તદેવેશ્વરસ્ય સાક્ષાદ્ ઉત્તમં ગ્રાહ્યઞ્ચ કર્મ્મ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyante tarhi te prathamataH svIyaparijanAn sevituM pitroH pratyupakarttuJca zikSantAM yatastadevezvarasya sAkSAd uttamaM grAhyaJca karmma|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 तीमुथियुस 5:4
18 अन्तरसन्दर्भाः  

ततः परं स ताभ्यां सह नासरतं गत्वा तयोर्वशीभूतस्तस्थौ किन्तु सर्व्वा एताः कथास्तस्य माता मनसि स्थापयामास।


यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति,


अपरं विश्वासिन्या विश्वासिनो वा कस्यापि परिवाराणां मध्ये यदि विधवा विद्यन्ते तर्हि स ताः प्रतिपालयतु तस्मात् समितौ भारे ऽनारोपिते सत्यविधवानां प्रतिपालनं कर्त्तुं तया शक्यते।


तेषाञ्च वाग्रोध आवश्यको यतस्ते कुत्सितलाभस्याशयानुचितानि वाक्यानि शिक्षयन्तो निखिलपरिवाराणां सुमतिं नाशयन्ति।