ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 तीमुथियुस 5:23 - सत्यवेदः। Sanskrit NT in Devanagari

अपरं तवोदरपीडायाः पुनः पुन दुर्ब्बलतायाश्च निमित्तं केवलं तोयं न पिवन् किञ्चिन् मद्यं पिव।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং তৱোদৰপীডাযাঃ পুনঃ পুন দুৰ্ব্বলতাযাশ্চ নিমিত্তং কেৱলং তোযং ন পিৱন্ কিঞ্চিন্ মদ্যং পিৱ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং তৱোদরপীডাযাঃ পুনঃ পুন দুর্ব্বলতাযাশ্চ নিমিত্তং কেৱলং তোযং ন পিৱন্ কিঞ্চিন্ মদ্যং পিৱ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ တဝေါဒရပီဍာယား ပုနး ပုန ဒုရ္ဗ္ဗလတာယာၑ္စ နိမိတ္တံ ကေဝလံ တောယံ န ပိဝန် ကိဉ္စိန် မဒျံ ပိဝ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM tavOdarapIPAyAH punaH puna durbbalatAyAzca nimittaM kEvalaM tOyaM na pivan kinjcin madyaM piva|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં તવોદરપીડાયાઃ પુનઃ પુન દુર્બ્બલતાયાશ્ચ નિમિત્તં કેવલં તોયં ન પિવન્ કિઞ્ચિન્ મદ્યં પિવ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM tavodarapIDAyAH punaH puna durbbalatAyAzca nimittaM kevalaM toyaM na pivan kiJcin madyaM piva|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 तीमुथियुस 5:23
11 अन्तरसन्दर्भाः  

सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।


सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।


न मद्यपेन न प्रहारकेण किन्तु मृदुभावेन निर्व्विवादेन निर्लोभेन


तद्वत् परिचारकैरपि विनीतै र्द्विविधवाक्यरहितै र्बहुमद्यपाने ऽनासक्तै र्निर्लोभैश्च भवितव्यं,


यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,


यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं


प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः