यश्च बुभुक्षितः स स्वगृहे भुङ्क्तां। दण्डप्राप्तये युष्माभि र्न समागम्यतां। एतद्भिन्नं यद् आदेष्टव्यं तद् युष्मत्समीपागमनकाले मयादेक्ष्यते।
1 तीमुथियुस 5:12 - सत्यवेदः। Sanskrit NT in Devanagari तस्माच्च पूर्व्वधर्म्मं परित्यज्य दण्डनीया भवन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাচ্চ পূৰ্ৱ্ৱধৰ্ম্মং পৰিত্যজ্য দণ্ডনীযা ভৱন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাচ্চ পূর্ৱ্ৱধর্ম্মং পরিত্যজ্য দণ্ডনীযা ভৱন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာစ္စ ပူရွွဓရ္မ္မံ ပရိတျဇျ ဒဏ္ဍနီယာ ဘဝန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAcca pUrvvadharmmaM parityajya daNPanIyA bhavanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માચ્ચ પૂર્વ્વધર્મ્મં પરિત્યજ્ય દણ્ડનીયા ભવન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAcca pUrvvadharmmaM parityajya daNDanIyA bhavanti| |
यश्च बुभुक्षितः स स्वगृहे भुङ्क्तां। दण्डप्राप्तये युष्माभि र्न समागम्यतां। एतद्भिन्नं यद् आदेष्टव्यं तद् युष्मत्समीपागमनकाले मयादेक्ष्यते।
ख्रीष्टस्यानुग्रहेण यो युष्मान् आहूतवान् तस्मान्निवृत्य यूयम् अतितूर्णम् अन्यं सुसंवादम् अन्ववर्त्तत तत्राहं विस्मयं मन्ये।
किन्तु युवती र्विधवा न गृहाण यतः ख्रीष्टस्य वैपरीत्येन तासां दर्पे जाते ता विवाहम् इच्छन्ति।
अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।
हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत।
यतो विचारस्यारम्भसमये ईश्वरस्य मन्दिरे युज्यते यदि चास्मत्स्वारभते तर्हीश्वरीयसुसंवादाग्राहिणां शेषदशा का भविष्यति?