तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
1 तीमुथियुस 4:9 - सत्यवेदः। Sanskrit NT in Devanagari वाक्यमेतद् विश्वसनीयं सर्व्वै र्ग्रहणीयञ्च वयञ्च तदर्थमेव श्राम्यामो निन्दां भुंज्महे च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱাক্যমেতদ্ ৱিশ্ৱসনীযং সৰ্ৱ্ৱৈ ৰ্গ্ৰহণীযঞ্চ ৱযঞ্চ তদৰ্থমেৱ শ্ৰাম্যামো নিন্দাং ভুংজ্মহে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱাক্যমেতদ্ ৱিশ্ৱসনীযং সর্ৱ্ৱৈ র্গ্রহণীযঞ্চ ৱযঞ্চ তদর্থমেৱ শ্রাম্যামো নিন্দাং ভুংজ্মহে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝါကျမေတဒ် ဝိၑွသနီယံ သရွွဲ ရ္ဂြဟဏီယဉ္စ ဝယဉ္စ တဒရ္ထမေဝ ၑြာမျာမော နိန္ဒာံ ဘုံဇ္မဟေ စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vAkyamEtad vizvasanIyaM sarvvai rgrahaNIyanjca vayanjca tadarthamEva zrAmyAmO nindAM bhuMjmahE ca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વાક્યમેતદ્ વિશ્વસનીયં સર્વ્વૈ ર્ગ્રહણીયઞ્ચ વયઞ્ચ તદર્થમેવ શ્રામ્યામો નિન્દાં ભુંજ્મહે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vAkyametad vizvasanIyaM sarvvai rgrahaNIyaJca vayaJca tadarthameva zrAmyAmo nindAM bhuMjmahe ca| |
तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च।