1 तीमुथियुस 4:7 - सत्यवेदः। Sanskrit NT in Devanagari यान्युपाख्यानानि दुर्भावानि वृद्धयोषितामेव योग्यानि च तानि त्वया विसृज्यन्ताम् ईश्वरभक्तये यत्नः क्रियताञ्च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যান্যুপাখ্যানানি দুৰ্ভাৱানি ৱৃদ্ধযোষিতামেৱ যোগ্যানি চ তানি ৎৱযা ৱিসৃজ্যন্তাম্ ঈশ্ৱৰভক্তযে যত্নঃ ক্ৰিযতাঞ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যান্যুপাখ্যানানি দুর্ভাৱানি ৱৃদ্ধযোষিতামেৱ যোগ্যানি চ তানি ৎৱযা ৱিসৃজ্যন্তাম্ ঈশ্ৱরভক্তযে যত্নঃ ক্রিযতাঞ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယာနျုပါချာနာနိ ဒုရ္ဘာဝါနိ ဝၖဒ္ဓယောၐိတာမေဝ ယောဂျာနိ စ တာနိ တွယာ ဝိသၖဇျန္တာမ် ဤၑွရဘက္တယေ ယတ္နး ကြိယတာဉ္စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yAnyupAkhyAnAni durbhAvAni vRddhayOSitAmEva yOgyAni ca tAni tvayA visRjyantAm IzvarabhaktayE yatnaH kriyatAnjca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યાન્યુપાખ્યાનાનિ દુર્ભાવાનિ વૃદ્ધયોષિતામેવ યોગ્યાનિ ચ તાનિ ત્વયા વિસૃજ્યન્તામ્ ઈશ્વરભક્તયે યત્નઃ ક્રિયતાઞ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yAnyupAkhyAnAni durbhAvAni vRddhayoSitAmeva yogyAni ca tAni tvayA visRjyantAm Izvarabhaktaye yatnaH kriyatAJca| |
इति कांश्चित् लोकान् यद् उपदिशेरेतत् मयादिष्टोऽभवः, यतः सर्व्वैरेतै र्विश्वासयुक्तेश्वरीयनिष्ठा न जायते किन्तु विवादो जायते।
अपरं सा व्यवस्था धार्म्मिकस्य विरुद्धा न भवति किन्त्वधार्म्मिको ऽवाध्यो दुष्टः पापिष्ठो ऽपवित्रो ऽशुचिः पितृहन्ता मातृहन्ता नरहन्ता
अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति।
यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति।
हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।
हे तीमथिय, त्वम् उपनिधिं गोपय काल्पनिकविद्याया अपवित्रं प्रलापं विरोधोक्तिञ्च त्यज च,
यः कश्चिद् इतरशिक्षां करोति, अस्माकं प्रभो र्यीशुख्रीष्टस्य हितवाक्यानीश्वरभक्ते र्योग्यां शिक्षाञ्च न स्वीकरोति
तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज्ञानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ।
किन्त्वपवित्रा अनर्थककथा दूरीकुरु यतस्तदालम्बिन उत्तरोत्तरम् अधर्म्मे वर्द्धिष्यन्ते,
अपरं त्वम् अनर्थकान् अज्ञानांश्च प्रश्नान् वाग्युद्धोत्पादकान् ज्ञात्वा दूरीकुरु।
परन्तु यावन्तो लोकाः ख्रीष्टेन यीशुनेश्वरभक्तिम् आचरितुम् इच्छन्ति तेषां सर्व्वेषाम् उपद्रवो भविष्यति।
भक्तवेशाः किन्त्वस्वीकृतभक्तिगुणा भविष्यन्ति; एतादृशानां लोकानां संमर्गं परित्यज।
र्यिहूदीयोपाख्यानेषु सत्यमतभ्रष्टानां मानवानाम् आज्ञासु च मनांसि न निवेशयेयुस्तथादिश।
स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः,
मूढेभ्यः प्रश्नवंशावलिविवादेभ्यो व्यवस्थाया वितण्डाभ्यश्च निवर्त्तस्व यतस्ता निष्फला अनर्थकाश्च भवन्ति।
किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।