तत एव युष्माभिरन्तःकरणं (ईश्वराय) निवेद्यतां तस्मिन् कृते युष्माकं सर्व्वाणि शुचितां यास्यन्ति।
1 तीमुथियुस 4:5 - सत्यवेदः। Sanskrit NT in Devanagari यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যত ঈশ্ৱৰস্য ৱাক্যেন প্ৰাৰ্থনযা চ তৎ পৱিত্ৰীভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যত ঈশ্ৱরস্য ৱাক্যেন প্রার্থনযা চ তৎ পৱিত্রীভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတ ဤၑွရသျ ဝါကျေန ပြာရ္ထနယာ စ တတ် ပဝိတြီဘဝတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yata Izvarasya vAkyEna prArthanayA ca tat pavitrIbhavati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યત ઈશ્વરસ્ય વાક્યેન પ્રાર્થનયા ચ તત્ પવિત્રીભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yata Izvarasya vAkyena prArthanayA ca tat pavitrIbhavati| |
तत एव युष्माभिरन्तःकरणं (ईश्वराय) निवेद्यतां तस्मिन् कृते युष्माकं सर्व्वाणि शुचितां यास्यन्ति।
तदा यीशुरुवाच, लिपिरीदृशी विद्यते मनुजः केवलेन पूपेन न जीवति किन्त्वीश्वरस्य सर्व्वाभिराज्ञाभि र्जीवति।
यतोऽविश्वासी भर्त्ता भार्य्यया पवित्रीभूतः, तद्वदविश्वासिनी भार्य्या भर्त्रा पवित्रीभूता; नोचेद् युष्माकमपत्यान्यशुचीन्यभविष्यन् किन्त्वधुना तानि पवित्राणि सन्ति।
भूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।
शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।
अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे।