तथा तेषान्तु वै कण्ठा अनावृतश्मशानवत्। स्तुतिवादं प्रकुर्व्वन्ति जिह्वाभिस्ते तु केवलं। तेषामोष्ठस्य निम्ने तु विषं तिष्ठति सर्प्पवत्।
1 तीमुथियुस 3:8 - सत्यवेदः। Sanskrit NT in Devanagari तद्वत् परिचारकैरपि विनीतै र्द्विविधवाक्यरहितै र्बहुमद्यपाने ऽनासक्तै र्निर्लोभैश्च भवितव्यं, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ৱৎ পৰিচাৰকৈৰপি ৱিনীতৈ ৰ্দ্ৱিৱিধৱাক্যৰহিতৈ ৰ্বহুমদ্যপানে ঽনাসক্তৈ ৰ্নিৰ্লোভৈশ্চ ভৱিতৱ্যং, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ৱৎ পরিচারকৈরপি ৱিনীতৈ র্দ্ৱিৱিধৱাক্যরহিতৈ র্বহুমদ্যপানে ঽনাসক্তৈ র্নির্লোভৈশ্চ ভৱিতৱ্যং, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒွတ် ပရိစာရကဲရပိ ဝိနီတဲ ရ္ဒွိဝိဓဝါကျရဟိတဲ ရ္ဗဟုမဒျပါနေ 'နာသက္တဲ ရ္နိရ္လောဘဲၑ္စ ဘဝိတဝျံ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્વત્ પરિચારકૈરપિ વિનીતૈ ર્દ્વિવિધવાક્યરહિતૈ ર્બહુમદ્યપાને ઽનાસક્તૈ ર્નિર્લોભૈશ્ચ ભવિતવ્યં, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAne 'nAsaktai rnirlobhaizca bhavitavyaM, |
तथा तेषान्तु वै कण्ठा अनावृतश्मशानवत्। स्तुतिवादं प्रकुर्व्वन्ति जिह्वाभिस्ते तु केवलं। तेषामोष्ठस्य निम्ने तु विषं तिष्ठति सर्प्पवत्।
पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।
परिचारका एकैकयोषितो भर्त्तारो भवेयुः, निजसन्तानानां परिजनानाञ्च सुशासनं कुर्य्युश्च।
अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन
अपरं तवोदरपीडायाः पुनः पुन दुर्ब्बलतायाश्च निमित्तं केवलं तोयं न पिवन् किञ्चिन् मद्यं पिव।
यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं
प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः
युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा।