इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
1 तीमुथियुस 3:13 - सत्यवेदः। Sanskrit NT in Devanagari यतः सा परिचर्य्या यै र्भद्ररूपेण साध्यते ते श्रेष्ठपदं प्राप्नुवन्ति ख्रीष्टे यीशौ विश्वासेन महोत्सुका भवन्ति च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ সা পৰিচৰ্য্যা যৈ ৰ্ভদ্ৰৰূপেণ সাধ্যতে তে শ্ৰেষ্ঠপদং প্ৰাপ্নুৱন্তি খ্ৰীষ্টে যীশৌ ৱিশ্ৱাসেন মহোৎসুকা ভৱন্তি চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ সা পরিচর্য্যা যৈ র্ভদ্ররূপেণ সাধ্যতে তে শ্রেষ্ঠপদং প্রাপ্নুৱন্তি খ্রীষ্টে যীশৌ ৱিশ্ৱাসেন মহোৎসুকা ভৱন্তি চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သာ ပရိစရျျာ ယဲ ရ္ဘဒြရူပေဏ သာဓျတေ တေ ၑြေၐ္ဌပဒံ ပြာပ္နုဝန္တိ ခြီၐ္ဋေ ယီၑော် ဝိၑွာသေန မဟောတ္သုကာ ဘဝန္တိ စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tE zrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukA bhavanti ca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સા પરિચર્ય્યા યૈ ર્ભદ્રરૂપેણ સાધ્યતે તે શ્રેષ્ઠપદં પ્રાપ્નુવન્તિ ખ્રીષ્ટે યીશૌ વિશ્વાસેન મહોત્સુકા ભવન્તિ ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH sA paricaryyA yai rbhadrarUpeNa sAdhyate te zreSThapadaM prApnuvanti khrISTe yIzau vizvAsena mahotsukA bhavanti ca| |
इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
ततः स उवाच त्वमुत्तमो दासः स्वल्पेन विश्वास्यो जात इतः कारणात् त्वं दशनगराणाम् अधिपो भव।
तदा महासभास्थाः सर्व्वे तं प्रति स्थिरां दृष्टिं कृत्वा स्वर्गदूतमुखसदृशं तस्य मुखम् अपश्यन्।
एतस्यां कथायां सर्व्वे लोकाः सन्तुष्टाः सन्तः स्वेषां मध्यात् स्तिफानः फिलिपः प्रखरो निकानोर् तीमन् पर्म्मिणा यिहूदिमतग्राही-आन्तियखियानगरीयो निकला एतान् परमभक्तान् पवित्रेणात्मना परिपूर्णान् सप्त जनान्
स्तिफानोे विश्वासेन पराक्रमेण च परिपूर्णः सन् लोकानां मध्ये बहुविधम् अद्भुतम् आश्चर्य्यं कर्म्माकरोत्।
हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते।
प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति।
अपरं युष्माभि र्यथाश्रावि तथा पूर्व्वं फिलिपीनगरे क्लिष्टा निन्दिताश्च सन्तोऽपि वयम् ईश्वराद् उत्साहं लब्ध्वा बहुयत्नेन युष्मान् ईश्वरस्य सुसंवादम् अबोधयाम।
यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।