पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।
1 तीमुथियुस 3:12 - सत्यवेदः। Sanskrit NT in Devanagari परिचारका एकैकयोषितो भर्त्तारो भवेयुः, निजसन्तानानां परिजनानाञ्च सुशासनं कुर्य्युश्च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৰিচাৰকা একৈকযোষিতো ভৰ্ত্তাৰো ভৱেযুঃ, নিজসন্তানানাং পৰিজনানাঞ্চ সুশাসনং কুৰ্য্যুশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পরিচারকা একৈকযোষিতো ভর্ত্তারো ভৱেযুঃ, নিজসন্তানানাং পরিজনানাঞ্চ সুশাসনং কুর্য্যুশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပရိစာရကာ ဧကဲကယောၐိတော ဘရ္တ္တာရော ဘဝေယုး, နိဇသန္တာနာနာံ ပရိဇနာနာဉ္စ သုၑာသနံ ကုရျျုၑ္စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script paricArakA EkaikayOSitO bharttArO bhavEyuH, nijasantAnAnAM parijanAnAnjca suzAsanaM kuryyuzca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પરિચારકા એકૈકયોષિતો ભર્ત્તારો ભવેયુઃ, નિજસન્તાનાનાં પરિજનાનાઞ્ચ સુશાસનં કુર્ય્યુશ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script paricArakA ekaikayoSito bharttAro bhaveyuH, nijasantAnAnAM parijanAnAJca suzAsanaM kuryyuzca| |
पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।
अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन
तद्वत् परिचारकैरपि विनीतै र्द्विविधवाक्यरहितै र्बहुमद्यपाने ऽनासक्तै र्निर्लोभैश्च भवितव्यं,