अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।
1 तीमुथियुस 3:10 - सत्यवेदः। Sanskrit NT in Devanagari अग्रे तेषां परीक्षा क्रियतां ततः परम् अनिन्दिता भूत्वा ते परिचर्य्यां कुर्व्वन्तु। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অগ্ৰে তেষাং পৰীক্ষা ক্ৰিযতাং ততঃ পৰম্ অনিন্দিতা ভূৎৱা তে পৰিচৰ্য্যাং কুৰ্ৱ্ৱন্তু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অগ্রে তেষাং পরীক্ষা ক্রিযতাং ততঃ পরম্ অনিন্দিতা ভূৎৱা তে পরিচর্য্যাং কুর্ৱ্ৱন্তু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဂြေ တေၐာံ ပရီက္ၐာ ကြိယတာံ တတး ပရမ် အနိန္ဒိတာ ဘူတွာ တေ ပရိစရျျာံ ကုရွွန္တု၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script agrE tESAM parIkSA kriyatAM tataH param aninditA bhUtvA tE paricaryyAM kurvvantu| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અગ્રે તેષાં પરીક્ષા ક્રિયતાં તતઃ પરમ્ અનિન્દિતા ભૂત્વા તે પરિચર્ય્યાં કુર્વ્વન્તુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script agre teSAM parIkSA kriyatAM tataH param aninditA bhUtvA te paricaryyAM kurvvantu| |
अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।
यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।
यतः सा परिचर्य्या यै र्भद्ररूपेण साध्यते ते श्रेष्ठपदं प्राप्नुवन्ति ख्रीष्टे यीशौ विश्वासेन महोत्सुका भवन्ति च।
अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन
अपरं स गर्व्वितो भूत्वा यत् शयतान इव दण्डयोग्यो न भवेत् तदर्थं तेन नवशिष्येण न भवितव्यं।
कस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष।
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।