ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 तीमुथियुस 2:9 - सत्यवेदः। Sanskrit NT in Devanagari

तद्वत् नार्य्योऽपि सलज्जाः संयतमनसश्च सत्यो योग्यमाच्छादनं परिदधतु किञ्च केशसंस्कारैः कणकमुक्ताभि र्महार्घ्यपरिच्छदैश्चात्मभूषणं न कुर्व्वत्यः

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদ্ৱৎ নাৰ্য্যোঽপি সলজ্জাঃ সংযতমনসশ্চ সত্যো যোগ্যমাচ্ছাদনং পৰিদধতু কিঞ্চ কেশসংস্কাৰৈঃ কণকমুক্তাভি ৰ্মহাৰ্ঘ্যপৰিচ্ছদৈশ্চাত্মভূষণং ন কুৰ্ৱ্ৱত্যঃ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদ্ৱৎ নার্য্যোঽপি সলজ্জাঃ সংযতমনসশ্চ সত্যো যোগ্যমাচ্ছাদনং পরিদধতু কিঞ্চ কেশসংস্কারৈঃ কণকমুক্তাভি র্মহার্ঘ্যপরিচ্ছদৈশ্চাত্মভূষণং ন কুর্ৱ্ৱত্যঃ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒွတ် နာရျျော'ပိ သလဇ္ဇား သံယတမနသၑ္စ သတျော ယောဂျမာစ္ဆာဒနံ ပရိဒဓတု ကိဉ္စ ကေၑသံသ္ကာရဲး ကဏကမုက္တာဘိ ရ္မဟာရ္ဃျပရိစ္ဆဒဲၑ္စာတ္မဘူၐဏံ န ကုရွွတျး

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadvat nAryyO'pi salajjAH saMyatamanasazca satyO yOgyamAcchAdanaM paridadhatu kinjca kEzasaMskAraiH kaNakamuktAbhi rmahArghyaparicchadaizcAtmabhUSaNaM na kurvvatyaH

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદ્વત્ નાર્ય્યોઽપિ સલજ્જાઃ સંયતમનસશ્ચ સત્યો યોગ્યમાચ્છાદનં પરિદધતુ કિઞ્ચ કેશસંસ્કારૈઃ કણકમુક્તાભિ ર્મહાર્ઘ્યપરિચ્છદૈશ્ચાત્મભૂષણં ન કુર્વ્વત્યઃ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadvat nAryyo'pi salajjAH saMyatamanasazca satyo yogyamAcchAdanaM paridadhatu kiJca kezasaMskAraiH kaNakamuktAbhi rmahArghyaparicchadaizcAtmabhUSaNaM na kurvvatyaH

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 तीमुथियुस 2:9
20 अन्तरसन्दर्भाः  

वा किं वीक्षितुं वहिर्गतवन्तः? किं परिहितसूक्ष्मवसनं मनुजमेकं? पश्यत, ये सूक्ष्मवसनानि परिदधति, ते राजधान्यां तिष्ठन्ति।


स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां।