यतो यः स्वमुन्नमति, स नतः करिष्यते; किन्तु यः कश्चित् स्वमवनतं करोति, स उन्नतः करिष्यते।
1 पतरस 5:6 - सत्यवेदः। Sanskrit NT in Devanagari अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো যূযম্ ঈশ্ৱৰস্য বলৱৎকৰস্যাধো নম্ৰীভূয তিষ্ঠত তেন স উচিতসমযে যুষ্মান্ উচ্চীকৰিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো যূযম্ ঈশ্ৱরস্য বলৱৎকরস্যাধো নম্রীভূয তিষ্ঠত তেন স উচিতসমযে যুষ্মান্ উচ্চীকরিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ယူယမ် ဤၑွရသျ ဗလဝတ္ကရသျာဓော နမြီဘူယ တိၐ္ဌတ တေန သ ဥစိတသမယေ ယုၐ္မာန် ဥစ္စီကရိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO yUyam Izvarasya balavatkarasyAdhO namrIbhUya tiSThata tEna sa ucitasamayE yuSmAn uccIkariSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો યૂયમ્ ઈશ્વરસ્ય બલવત્કરસ્યાધો નમ્રીભૂય તિષ્ઠત તેન સ ઉચિતસમયે યુષ્માન્ ઉચ્ચીકરિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato yUyam Izvarasya balavatkarasyAdho namrIbhUya tiSThata tena sa ucitasamaye yuSmAn uccIkariSyati| |
यतो यः स्वमुन्नमति, स नतः करिष्यते; किन्तु यः कश्चित् स्वमवनतं करोति, स उन्नतः करिष्यते।
सिंहासनगताल्लोकान् बलिनश्चावरोह्य सः। पदेषूच्चेषु लोकांस्तु क्षुद्रान् संस्थापयत्यपि।
यः कश्चित् स्वमुन्नमयति स नमयिष्यते, किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
अस्मासु निरुपायेषु सत्सु ख्रीष्ट उपयुक्ते समये पापिनां निमित्तं स्वीयान् प्रणान् अत्यजत्।
स नरावतारः ख्रीष्टो यीशु र्विद्यते यः सर्व्वेषां मुक्ते र्मूल्यम् आत्मदानं कृतवान्। एतेन येन प्रमाणेनोपयुक्ते समये प्रकाशितव्यं,
निष्कपट ईश्वर आदिकालात् पूर्व्वं तत् जीवनं प्रतिज्ञातवान् स्वनिरूपितसमये च घोषणया तत् प्रकाशितवान्।
हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत।