ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 पतरस 4:8 - सत्यवेदः। Sanskrit NT in Devanagari

विशेषतः परस्परं गाढं प्रेम कुरुत, यतः, पापानामपि बाहुल्यं प्रेम्नैवाच्छादयिष्यते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱিশেষতঃ পৰস্পৰং গাঢং প্ৰেম কুৰুত, যতঃ, পাপানামপি বাহুল্যং প্ৰেম্নৈৱাচ্ছাদযিষ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱিশেষতঃ পরস্পরং গাঢং প্রেম কুরুত, যতঃ, পাপানামপি বাহুল্যং প্রেম্নৈৱাচ্ছাদযিষ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝိၑေၐတး ပရသ္ပရံ ဂါဎံ ပြေမ ကုရုတ, ယတး, ပါပါနာမပိ ဗာဟုလျံ ပြေမ္နဲဝါစ္ဆာဒယိၐျတေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vizESataH parasparaM gAPhaM prEma kuruta, yataH, pApAnAmapi bAhulyaM prEmnaivAcchAdayiSyatE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વિશેષતઃ પરસ્પરં ગાઢં પ્રેમ કુરુત, યતઃ, પાપાનામપિ બાહુલ્યં પ્રેમ્નૈવાચ્છાદયિષ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vizeSataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAcchAdayiSyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 पतरस 4:8
17 अन्तरसन्दर्भाः  

मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।


प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च।


विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत।


परस्परं सर्व्वांश्च प्रति युष्माकं प्रेम युष्मान् प्रति चास्माकं प्रेम प्रभुना वर्द्ध्यतां बहुफलं क्रियताञ्च।


हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।


उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।


भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां


हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु।


तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु।


यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।


हे प्रिय, तवात्मा यादृक् शुभान्वितस्तादृक् सर्व्वविषये तव शुभं स्वास्थ्यञ्च भूयात्।