ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 पतरस 4:3 - सत्यवेदः। Sanskrit NT in Devanagari

आयुषो यः समयो व्यतीतस्तस्मिन् युष्माभि र्यद् देवपूजकानाम् इच्छासाधनं कामकुत्सिताभिलाषमद्यपानरङ्गरसमत्तताघृणार्हदेवपूजाचरणञ्चाकारि तेन बाहुल्यं।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

আযুষো যঃ সমযো ৱ্যতীতস্তস্মিন্ যুষ্মাভি ৰ্যদ্ দেৱপূজকানাম্ ইচ্ছাসাধনং কামকুৎসিতাভিলাষমদ্যপানৰঙ্গৰসমত্ততাঘৃণাৰ্হদেৱপূজাচৰণঞ্চাকাৰি তেন বাহুল্যং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

আযুষো যঃ সমযো ৱ্যতীতস্তস্মিন্ যুষ্মাভি র্যদ্ দেৱপূজকানাম্ ইচ্ছাসাধনং কামকুৎসিতাভিলাষমদ্যপানরঙ্গরসমত্ততাঘৃণার্হদেৱপূজাচরণঞ্চাকারি তেন বাহুল্যং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အာယုၐော ယး သမယော ဝျတီတသ္တသ္မိန် ယုၐ္မာဘိ ရျဒ် ဒေဝပူဇကာနာမ် ဣစ္ဆာသာဓနံ ကာမကုတ္သိတာဘိလာၐမဒျပါနရင်္ဂရသမတ္တတာဃၖဏာရှဒေဝပူဇာစရဏဉ္စာကာရိ တေန ဗာဟုလျံ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

AyuSO yaH samayO vyatItastasmin yuSmAbhi ryad dEvapUjakAnAm icchAsAdhanaM kAmakutsitAbhilASamadyapAnaraggarasamattatAghRNArhadEvapUjAcaraNanjcAkAri tEna bAhulyaM|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

આયુષો યઃ સમયો વ્યતીતસ્તસ્મિન્ યુષ્માભિ ર્યદ્ દેવપૂજકાનામ્ ઇચ્છાસાધનં કામકુત્સિતાભિલાષમદ્યપાનરઙ્ગરસમત્તતાઘૃણાર્હદેવપૂજાચરણઞ્ચાકારિ તેન બાહુલ્યં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

AyuSo yaH samayo vyatItastasmin yuSmAbhi ryad devapUjakAnAm icchAsAdhanaM kAmakutsitAbhilASamadyapAnaraGgarasamattatAghRNArhadevapUjAcaraNaJcAkAri tena bAhulyaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 पतरस 4:3
30 अन्तरसन्दर्भाः  

नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।


तेषां पूर्व्वीयलोकानाम् अज्ञानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज्ञापयति,


अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः।


पूर्व्वं भिन्नजातीया यूयं यद्वद् विनीतास्तद्वद् अवाक्प्रतिमानाम् अनुगामिन आध्बम् इति जानीथ।


यूयञ्चैवंविधा लोका आस्त किन्तु प्रभो र्यीशो र्नाम्नास्मदीश्वरस्यात्मना च यूयं प्रक्षालिताः पाविताः सपुण्यीकृताश्च।


तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।


अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम्


पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।


सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।


ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।


यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।


अपरं पूर्व्वीयाज्ञानतावस्थायाः कुत्सिताभिलाषाणां योग्यम् आचारं न कुर्व्वन्तो युष्मदाह्वानकारी यथा पवित्रो ऽस्ति


यस्माद् एतद्रूपदण्डप्राप्तये पूर्व्वं लिखिताः केचिज्जना अस्मान् उपसृप्तवन्तः, ते ऽधार्म्मिकलोका अस्माकम् ईश्वरस्यानुग्रहं ध्वजीकृत्य लम्पटताम् आचरन्ति, अद्वितीयो ऽधिपति र्यो ऽस्माकं प्रभु र्यीशुख्रीष्टस्तं नाङ्गीकुर्व्वन्ति।