ततो यीशुरुच्चैरुवाच, हे पित र्ममात्मानं तव करे समर्पये, इत्युक्त्वा स प्राणान् जहौ।
1 पतरस 4:19 - सत्यवेदः। Sanskrit NT in Devanagari अत ईश्वरेच्छातो ये दुःखं भुञ्जते ते सदाचारेण स्वात्मानो विश्वास्यस्रष्टुरीश्वस्य कराभ्यां निदधतां। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অত ঈশ্ৱৰেচ্ছাতো যে দুঃখং ভুঞ্জতে তে সদাচাৰেণ স্ৱাত্মানো ৱিশ্ৱাস্যস্ৰষ্টুৰীশ্ৱস্য কৰাভ্যাং নিদধতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অত ঈশ্ৱরেচ্ছাতো যে দুঃখং ভুঞ্জতে তে সদাচারেণ স্ৱাত্মানো ৱিশ্ৱাস্যস্রষ্টুরীশ্ৱস্য করাভ্যাং নিদধতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတ ဤၑွရေစ္ဆာတော ယေ ဒုးခံ ဘုဉ္ဇတေ တေ သဒါစာရေဏ သွာတ္မာနော ဝိၑွာသျသြၐ္ဋုရီၑွသျ ကရာဘျာံ နိဒဓတာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ata IzvarEcchAtO yE duHkhaM bhunjjatE tE sadAcArENa svAtmAnO vizvAsyasraSTurIzvasya karAbhyAM nidadhatAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અત ઈશ્વરેચ્છાતો યે દુઃખં ભુઞ્જતે તે સદાચારેણ સ્વાત્માનો વિશ્વાસ્યસ્રષ્ટુરીશ્વસ્ય કરાભ્યાં નિદધતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ata IzvarecchAto ye duHkhaM bhuJjate te sadAcAreNa svAtmAno vizvAsyasraSTurIzvasya karAbhyAM nidadhatAM| |
ततो यीशुरुच्चैरुवाच, हे पित र्ममात्मानं तव करे समर्पये, इत्युक्त्वा स प्राणान् जहौ।
अनन्तरं हे प्रभो यीशे मदीयमात्मानं गृहाण स्तिफानस्येति प्रार्थनवाक्यवदनसमये ते तं प्रस्तरैराघ्नन्।
वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।
तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।
इत्थं निर्ब्बोधमानुषाणाम् अज्ञानत्वं यत् सदाचारिभि र्युष्माभि र्निरुत्तरीक्रियते तद् ईश्वरस्याभिमतं।
ईश्वरस्याभिमताद् यदि युष्माभिः क्लेशः सोढव्यस्तर्हि सदाचारिभिः क्लेशसहनं वरं न च कदाचारिभिः।
पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।