युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
1 पतरस 2:2 - सत्यवेदः। Sanskrit NT in Devanagari युष्माभिः परित्राणाय वृद्धिप्राप्त्यर्थं नवजातशिशुभिरिव प्रकृतं वाग्दुग्धं पिपास्यतां। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাভিঃ পৰিত্ৰাণায ৱৃদ্ধিপ্ৰাপ্ত্যৰ্থং নৱজাতশিশুভিৰিৱ প্ৰকৃতং ৱাগ্দুগ্ধং পিপাস্যতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাভিঃ পরিত্রাণায ৱৃদ্ধিপ্রাপ্ত্যর্থং নৱজাতশিশুভিরিৱ প্রকৃতং ৱাগ্দুগ্ধং পিপাস্যতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာဘိး ပရိတြာဏာယ ဝၖဒ္ဓိပြာပ္တျရ္ထံ နဝဇာတၑိၑုဘိရိဝ ပြကၖတံ ဝါဂ္ဒုဂ္ဓံ ပိပါသျတာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માભિઃ પરિત્રાણાય વૃદ્ધિપ્રાપ્ત્યર્થં નવજાતશિશુભિરિવ પ્રકૃતં વાગ્દુગ્ધં પિપાસ્યતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM| |
युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
युष्मानहं यथार्थं वच्मि, यः कश्चित् शिशुवद् भूत्वा राज्यमीश्वरस्य न गृह्लीयात् स कदापि तद्राज्यं प्रवेष्टुं न शक्नोति।
अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।
हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत।
प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा,
हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।
यस्माद् यूयं क्षयणीयवीर्य्यात् नहि किन्त्वक्षयणीयवीर्य्याद् ईश्वरस्य जीवनदायकेन नित्यस्थायिना वाक्येन पुनर्जन्म गृहीतवन्तः।
किन्त्वस्माकं प्रभोस्त्रातु र्यीशुख्रीष्टस्यानुग्रहे ज्ञाने च वर्द्धध्वं। तस्य गौरवम् इदानीं सदाकालञ्च भूयात्। आमेन्।