युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।
1 पतरस 2:18 - सत्यवेदः। Sanskrit NT in Devanagari हे दासाः यूयं सम्पूर्णादरेण प्रभूनां वश्या भवत केवलं भद्राणां दयालूनाञ्च नहि किन्त्वनृजूनामपि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে দাসাঃ যূযং সম্পূৰ্ণাদৰেণ প্ৰভূনাং ৱশ্যা ভৱত কেৱলং ভদ্ৰাণাং দযালূনাঞ্চ নহি কিন্ত্ৱনৃজূনামপি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে দাসাঃ যূযং সম্পূর্ণাদরেণ প্রভূনাং ৱশ্যা ভৱত কেৱলং ভদ্রাণাং দযালূনাঞ্চ নহি কিন্ত্ৱনৃজূনামপি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဒါသား ယူယံ သမ္ပူရ္ဏာဒရေဏ ပြဘူနာံ ဝၑျာ ဘဝတ ကေဝလံ ဘဒြာဏာံ ဒယာလူနာဉ္စ နဟိ ကိန္တွနၖဇူနာမပိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE dAsAH yUyaM sampUrNAdarENa prabhUnAM vazyA bhavata kEvalaM bhadrANAM dayAlUnAnjca nahi kintvanRjUnAmapi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે દાસાઃ યૂયં સમ્પૂર્ણાદરેણ પ્રભૂનાં વશ્યા ભવત કેવલં ભદ્રાણાં દયાલૂનાઞ્ચ નહિ કિન્ત્વનૃજૂનામપિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he dAsAH yUyaM sampUrNAdareNa prabhUnAM vazyA bhavata kevalaM bhadrANAM dayAlUnAJca nahi kintvanRjUnAmapi| |
युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।
कमपि न निन्देयु र्निव्विरोधिनः क्षान्ताश्च भवेयुः सर्व्वान् प्रति च पूर्णं मृदुत्वं प्रकाशयेयुश्चेति तान् आदिश।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।