किन्तु साम्प्रतं यूयं पापसेवातो मुक्ताः सन्त ईश्वरस्य भृत्याऽभवत तस्माद् युष्माकं पवित्रत्वरूपं लभ्यम् अनन्तजीवनरूपञ्च फलम् आस्ते।
1 पतरस 1:9 - सत्यवेदः। Sanskrit NT in Devanagari स्वविश्वासस्य परिणामरूपम् आत्मनां परित्राणं लभध्वे च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱৱিশ্ৱাসস্য পৰিণামৰূপম্ আত্মনাং পৰিত্ৰাণং লভধ্ৱে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱৱিশ্ৱাসস্য পরিণামরূপম্ আত্মনাং পরিত্রাণং লভধ্ৱে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွဝိၑွာသသျ ပရိဏာမရူပမ် အာတ္မနာံ ပရိတြာဏံ လဘဓွေ စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script svavizvAsasya pariNAmarUpam AtmanAM paritrANaM labhadhvE ca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વવિશ્વાસસ્ય પરિણામરૂપમ્ આત્મનાં પરિત્રાણં લભધ્વે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svavizvAsasya pariNAmarUpam AtmanAM paritrANaM labhadhve ca| |
किन्तु साम्प्रतं यूयं पापसेवातो मुक्ताः सन्त ईश्वरस्य भृत्याऽभवत तस्माद् युष्माकं पवित्रत्वरूपं लभ्यम् अनन्तजीवनरूपञ्च फलम् आस्ते।
एते सर्व्वे प्रतिज्ञायाः फलान्यप्राप्य केवलं दूरात् तानि निरीक्ष्य वन्दित्वा च, पृथिव्यां वयं विदेशिनः प्रवासिनश्चास्मह इति स्वीकृत्य विश्वासेन प्राणान् तत्यजुः।
अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।
पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।