ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 योहन 5:9 - सत्यवेदः। Sanskrit NT in Devanagari

मानवानां साक्ष्यं यद्यस्माभि र्गृह्यते तर्हीश्वरस्य साक्ष्यं तस्मादपि श्रेष्ठं यतः स्वपुत्रमधीश्वरेण दत्तं साक्ष्यमिदं।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মানৱানাং সাক্ষ্যং যদ্যস্মাভি ৰ্গৃহ্যতে তৰ্হীশ্ৱৰস্য সাক্ষ্যং তস্মাদপি শ্ৰেষ্ঠং যতঃ স্ৱপুত্ৰমধীশ্ৱৰেণ দত্তং সাক্ষ্যমিদং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মানৱানাং সাক্ষ্যং যদ্যস্মাভি র্গৃহ্যতে তর্হীশ্ৱরস্য সাক্ষ্যং তস্মাদপি শ্রেষ্ঠং যতঃ স্ৱপুত্রমধীশ্ৱরেণ দত্তং সাক্ষ্যমিদং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မာနဝါနာံ သာက္ၐျံ ယဒျသ္မာဘိ ရ္ဂၖဟျတေ တရှီၑွရသျ သာက္ၐျံ တသ္မာဒပိ ၑြေၐ္ဌံ ယတး သွပုတြမဓီၑွရေဏ ဒတ္တံ သာက္ၐျမိဒံ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

mAnavAnAM sAkSyaM yadyasmAbhi rgRhyatE tarhIzvarasya sAkSyaM tasmAdapi zrESThaM yataH svaputramadhIzvarENa dattaM sAkSyamidaM|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

માનવાનાં સાક્ષ્યં યદ્યસ્માભિ ર્ગૃહ્યતે તર્હીશ્વરસ્ય સાક્ષ્યં તસ્માદપિ શ્રેષ્ઠં યતઃ સ્વપુત્રમધીશ્વરેણ દત્તં સાક્ષ્યમિદં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

mAnavAnAM sAkSyaM yadyasmAbhi rgRhyate tarhIzvarasya sAkSyaM tasmAdapi zreSThaM yataH svaputramadhIzvareNa dattaM sAkSyamidaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 योहन 5:9
13 अन्तरसन्दर्भाः  

एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत।


किन्तु यदि करोमि तर्हि मयि युष्माभिः प्रत्यये न कृतेऽपि कार्य्ये प्रत्ययः क्रियतां, ततो मयि पितास्तीति पितर्य्यहम् अस्मीति च क्षात्वा विश्वसिष्यथ।


धर्म्मपुस्तकानि यूयम् आलोचयध्वं तै र्वाक्यैरनन्तायुः प्राप्स्याम इति यूयं बुध्यध्वे तद्धर्म्मपुस्तकानि मदर्थे प्रमाणं ददति।


यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।


एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।


अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।


अतएव यस्मिन् अनृतकथनम् ईश्वरस्य न साध्यं तादृशेनाचलेन विषयद्वयेन सम्मुखस्थरक्षास्थलस्य प्राप्तये पलायितानाम् अस्माकं सुदृढा सान्त्वना जायते।


ईश्वरस्य पुत्रे यो विश्वासिति स निजान्तरे तत् साक्ष्यं धारयति; ईश्वरे यो न विश्वसिति स तम् अनृतवादिनं करोति यत ईश्वरः स्वपुत्रमधि यत् साक्ष्यं दत्तवान् तस्मिन् स न विश्वसिति।


तथा पृथिव्याम् आत्मा तोयं रुधिरञ्च त्रीण्येतानि साक्ष्यं ददाति तेषां त्रयाणाम् एकत्वं भवति च।