ते दुर्व्वहान् गुरुतरान् भारान् बद्व्वा मनुष्याणां स्कन्धेपरि समर्पयन्ति, किन्तु स्वयमङ्गुल्यैकयापि न चालयन्ति।
1 योहन 5:3 - सत्यवेदः। Sanskrit NT in Devanagari यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যত ঈশ্ৱৰে যৎ প্ৰেম তৎ তদীযাজ্ঞাপালনেনাস্মাভিঃ প্ৰকাশযিতৱ্যং, তস্যাজ্ঞাশ্চ কঠোৰা ন ভৱন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যত ঈশ্ৱরে যৎ প্রেম তৎ তদীযাজ্ঞাপালনেনাস্মাভিঃ প্রকাশযিতৱ্যং, তস্যাজ্ঞাশ্চ কঠোরা ন ভৱন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတ ဤၑွရေ ယတ် ပြေမ တတ် တဒီယာဇ္ဉာပါလနေနာသ္မာဘိး ပြကာၑယိတဝျံ, တသျာဇ္ဉာၑ္စ ကဌောရာ န ဘဝန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યત ઈશ્વરે યત્ પ્રેમ તત્ તદીયાજ્ઞાપાલનેનાસ્માભિઃ પ્રકાશયિતવ્યં, તસ્યાજ્ઞાશ્ચ કઠોરા ન ભવન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yata Izvare yat prema tat tadIyAjJApAlanenAsmAbhiH prakAzayitavyaM, tasyAjJAzca kaThorA na bhavanti| |
ते दुर्व्वहान् गुरुतरान् भारान् बद्व्वा मनुष्याणां स्कन्धेपरि समर्पयन्ति, किन्तु स्वयमङ्गुल्यैकयापि न चालयन्ति।
अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।
किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।
अपरं प्रेमैतेन प्रकाशते यद् वयं तस्याज्ञा आचरेम। आदितो युष्माभि र्या श्रुता सेयम् आज्ञा सा च युष्माभिराचरितव्या।