ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 योहन 5:3 - सत्यवेदः। Sanskrit NT in Devanagari

यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যত ঈশ্ৱৰে যৎ প্ৰেম তৎ তদীযাজ্ঞাপালনেনাস্মাভিঃ প্ৰকাশযিতৱ্যং, তস্যাজ্ঞাশ্চ কঠোৰা ন ভৱন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যত ঈশ্ৱরে যৎ প্রেম তৎ তদীযাজ্ঞাপালনেনাস্মাভিঃ প্রকাশযিতৱ্যং, তস্যাজ্ঞাশ্চ কঠোরা ন ভৱন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတ ဤၑွရေ ယတ် ပြေမ တတ် တဒီယာဇ္ဉာပါလနေနာသ္မာဘိး ပြကာၑယိတဝျံ, တသျာဇ္ဉာၑ္စ ကဌောရာ န ဘဝန္တိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યત ઈશ્વરે યત્ પ્રેમ તત્ તદીયાજ્ઞાપાલનેનાસ્માભિઃ પ્રકાશયિતવ્યં, તસ્યાજ્ઞાશ્ચ કઠોરા ન ભવન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yata Izvare yat prema tat tadIyAjJApAlanenAsmAbhiH prakAzayitavyaM, tasyAjJAzca kaThorA na bhavanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 योहन 5:3
26 अन्तरसन्दर्भाः  

ते दुर्व्वहान् गुरुतरान् भारान् बद्व्वा मनुष्याणां स्कन्धेपरि समर्पयन्ति, किन्तु स्वयमङ्गुल्यैकयापि न चालयन्ति।


यदि मयि प्रीयध्वे तर्हि ममाज्ञाः समाचरत।


अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।


अहं यद्यद् आदिशामि तत्तदेव यदि यूयम् आचरत तर्हि यूयमेव मम मित्राणि।


अतएव व्यवस्था पवित्रा, आदेशश्च पवित्रो न्याय्यो हितकारी च भवति।


अहम् आन्तरिकपुरुषेणेश्वरव्यवस्थायां सन्तुष्ट आसे;


किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।


वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।


अपरं प्रेमैतेन प्रकाशते यद् वयं तस्याज्ञा आचरेम। आदितो युष्माभि र्या श्रुता सेयम् आज्ञा सा च युष्माभिराचरितव्या।