किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति।
1 योहन 3:9 - सत्यवेदः। Sanskrit NT in Devanagari यः कश्चिद् ईश्वरात् जातः स पापाचारं न करोति यतस्तस्य वीर्य्यं तस्मिन् तिष्ठति पापाचारं कर्त्तुञ्च न शक्नोति यतः स ईश्वरात् जातः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চিদ্ ঈশ্ৱৰাৎ জাতঃ স পাপাচাৰং ন কৰোতি যতস্তস্য ৱীৰ্য্যং তস্মিন্ তিষ্ঠতি পাপাচাৰং কৰ্ত্তুঞ্চ ন শক্নোতি যতঃ স ঈশ্ৱৰাৎ জাতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চিদ্ ঈশ্ৱরাৎ জাতঃ স পাপাচারং ন করোতি যতস্তস্য ৱীর্য্যং তস্মিন্ তিষ্ঠতি পাপাচারং কর্ত্তুঞ্চ ন শক্নোতি যতঃ স ঈশ্ৱরাৎ জাতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စိဒ် ဤၑွရာတ် ဇာတး သ ပါပါစာရံ န ကရောတိ ယတသ္တသျ ဝီရျျံ တသ္မိန် တိၐ္ဌတိ ပါပါစာရံ ကရ္တ္တုဉ္စ န ၑက္နောတိ ယတး သ ဤၑွရာတ် ဇာတး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcid IzvarAt jAtaH sa pApAcAraM na karOti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttunjca na zaknOti yataH sa IzvarAt jAtaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચિદ્ ઈશ્વરાત્ જાતઃ સ પાપાચારં ન કરોતિ યતસ્તસ્ય વીર્ય્યં તસ્મિન્ તિષ્ઠતિ પાપાચારં કર્ત્તુઞ્ચ ન શક્નોતિ યતઃ સ ઈશ્વરાત્ જાતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcid IzvarAt jAtaH sa pApAcAraM na karoti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttuJca na zaknoti yataH sa IzvarAt jAtaH| |
किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति।
तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति।
यतः शारीरिकाभिलाष आत्मनो विपरीतः, आत्मिकाभिलाषश्च शरीरस्य विपरीतः, अनयोरुभयोः परस्परं विरोधो विद्यते तेन युष्माभि र्यद् अभिलष्यते तन्न कर्त्तव्यं।
यीशुख्रीष्टस्य प्रेरित ईश्वरस्य दासः पौलोऽहं साधारणविश्वासात् मम प्रकृतं धर्म्मपुत्रं तीतं प्रति लिखमि।
यस्माद् यूयं क्षयणीयवीर्य्यात् नहि किन्त्वक्षयणीयवीर्य्याद् ईश्वरस्य जीवनदायकेन नित्यस्थायिना वाक्येन पुनर्जन्म गृहीतवन्तः।
स धार्म्मिको ऽस्तीति यदि यूयं जानीथ तर्हि यः कश्चिद् धर्म्माचारं करोति स तस्मात् जात इत्यपि जानीत।
यः कश्चित् तस्मिन् तिष्ठति स पापाचारं न करोति यः कश्चित् पापाचारं करोति स तं न दृष्टवान् न वावगतवान्।
हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।
यीशुरभिषिक्तस्त्रातेति यः कश्चिद् विश्वासिति स ईश्वरात् जातः; अपरं यः कश्चित् जनयितरि प्रीयते स तस्मात् जाते जने ऽपि प्रीयते।
य ईश्वरात् जातः स पापाचारं न करोति किन्त्वीश्वरात् जातो जनः स्वं रक्षति तस्मात् स पापात्मा तं न स्पृशतीति वयं जानीमः।
यतो यः कश्चिद् ईश्वरात् जातः स संसारं जयति किञ्चास्माकं यो विश्वासः स एवास्माकं संसारजयिजयः।
हे प्रिय, त्वया दुष्कर्म्म नानुक्रियतां किन्तु सत्कर्म्मैव। यः सत्कर्म्माचारी स ईश्वरात् जातः, यो दुष्कर्म्माचारी स ईश्वरं न दृष्टवान्।