तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति।
1 योहन 2:9 - सत्यवेदः। Sanskrit NT in Devanagari अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং জ্যোতিষি ৱৰ্ত্ত ইতি গদিৎৱা যঃ স্ৱভ্ৰাতৰং দ্ৱেষ্টি সো ঽদ্যাপি তমিস্ৰে ৱৰ্ত্ততে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং জ্যোতিষি ৱর্ত্ত ইতি গদিৎৱা যঃ স্ৱভ্রাতরং দ্ৱেষ্টি সো ঽদ্যাপি তমিস্রে ৱর্ত্ততে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ဇျောတိၐိ ဝရ္တ္တ ဣတိ ဂဒိတွာ ယး သွဘြာတရံ ဒွေၐ္ဋိ သော 'ဒျာပိ တမိသြေ ဝရ္တ္တတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM jyOtiSi vartta iti gaditvA yaH svabhrAtaraM dvESTi sO 'dyApi tamisrE varttatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં જ્યોતિષિ વર્ત્ત ઇતિ ગદિત્વા યઃ સ્વભ્રાતરં દ્વેષ્ટિ સો ઽદ્યાપિ તમિસ્રે વર્ત્તતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM jyotiSi vartta iti gaditvA yaH svabhrAtaraM dveSTi so 'dyApi tamisre varttate| |
तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति।
तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
किन्त्वेतानि यस्य न विद्यन्ते सो ऽन्धो मुद्रितलोचनः स्वकीयपूर्व्वपापानां मार्ज्जनस्य विस्मृतिं गतश्च।
वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।
किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।
अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।
इत्यनेनेश्वरस्य सन्तानाः शयतानस्य च सन्ताना व्यक्ता भवन्ति। यः कश्चिद् धर्म्माचारं न करोति स ईश्वरात् जातो नहि यश्च स्वभ्रातरि न प्रीयते सो ऽपीश्वरात् जातो नहि।
ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?