ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 योहन 2:4 - सत्यवेदः। Sanskrit NT in Devanagari

अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অহং তং জানামীতি ৱদিৎৱা যস্তস্যাজ্ঞা ন পালযতি সো ঽনৃতৱাদী সত্যমতঞ্চ তস্যান্তৰে ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অহং তং জানামীতি ৱদিৎৱা যস্তস্যাজ্ঞা ন পালযতি সো ঽনৃতৱাদী সত্যমতঞ্চ তস্যান্তরে ন ৱিদ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဟံ တံ ဇာနာမီတိ ဝဒိတွာ ယသ္တသျာဇ္ဉာ န ပါလယတိ သော 'နၖတဝါဒီ သတျမတဉ္စ တသျာန္တရေ န ဝိဒျတေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ahaM taM jAnAmIti vaditvA yastasyAjnjA na pAlayati sO 'nRtavAdI satyamatanjca tasyAntarE na vidyatE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અહં તં જાનામીતિ વદિત્વા યસ્તસ્યાજ્ઞા ન પાલયતિ સો ઽનૃતવાદી સત્યમતઞ્ચ તસ્યાન્તરે ન વિદ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ahaM taM jAnAmIti vaditvA yastasyAjJA na pAlayati so 'nRtavAdI satyamataJca tasyAntare na vidyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 योहन 2:4
13 अन्तरसन्दर्भाः  

यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।


यतस्ते बहवो ऽवाध्या अनर्थकवाक्यवादिनः प्रवञ्चकाश्च सन्ति विशेषतश्छिन्नत्वचां मध्ये केचित् तादृशा लोकाः सन्ति।


ईश्वरस्य ज्ञानं ते प्रतिजानन्ति किन्तु कर्म्मभिस्तद् अनङ्गीकुर्व्वते यतस्ते गर्हिता अनाज्ञाग्राहिणः सर्व्वसत्कर्म्मणश्चायोग्याः सन्ति।


वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्यञ्चास्माकम् अन्तरे न विद्यते।


वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।


वयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् वञ्चयामः सत्यमतञ्चास्माकम् अन्तरे न विद्यते।


वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।


अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते।


यः कश्चित् तस्मिन् तिष्ठति स पापाचारं न करोति यः कश्चित् पापाचारं करोति स तं न दृष्टवान् न वावगतवान्।


ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?


हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।