ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
1 योहन 2:27 - सत्यवेदः। Sanskrit NT in Devanagari अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং যূযং তস্মাদ্ যম্ অভিষেকং প্ৰাপ্তৱন্তঃ স যুষ্মাসু তিষ্ঠতি ততঃ কোঽপি যদ্ যুষ্মান্ শিক্ষযেৎ তদ্ অনাৱশ্যকং, স চাভিষেকো যুষ্মান্ সৰ্ৱ্ৱাণি শিক্ষযতি সত্যশ্চ ভৱতি ন চাতথ্যঃ, অতঃ স যুষ্মান্ যদ্ৱদ্ অশিক্ষযৎ তদ্ৱৎ তত্ৰ স্থাস্যথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং যূযং তস্মাদ্ যম্ অভিষেকং প্রাপ্তৱন্তঃ স যুষ্মাসু তিষ্ঠতি ততঃ কোঽপি যদ্ যুষ্মান্ শিক্ষযেৎ তদ্ অনাৱশ্যকং, স চাভিষেকো যুষ্মান্ সর্ৱ্ৱাণি শিক্ষযতি সত্যশ্চ ভৱতি ন চাতথ্যঃ, অতঃ স যুষ্মান্ যদ্ৱদ্ অশিক্ষযৎ তদ্ৱৎ তত্র স্থাস্যথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ယူယံ တသ္မာဒ် ယမ် အဘိၐေကံ ပြာပ္တဝန္တး သ ယုၐ္မာသု တိၐ္ဌတိ တတး ကော'ပိ ယဒ် ယုၐ္မာန် ၑိက္ၐယေတ် တဒ် အနာဝၑျကံ, သ စာဘိၐေကော ယုၐ္မာန် သရွွာဏိ ၑိက္ၐယတိ သတျၑ္စ ဘဝတိ န စာတထျး, အတး သ ယုၐ္မာန် ယဒွဒ် အၑိက္ၐယတ် တဒွတ် တတြ သ္ထာသျထ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM yUyaM tasmAd yam abhiSEkaM prAptavantaH sa yuSmAsu tiSThati tataH kO'pi yad yuSmAn zikSayEt tad anAvazyakaM, sa cAbhiSEkO yuSmAn sarvvANi zikSayati satyazca bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvat tatra sthAsyatha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં યૂયં તસ્માદ્ યમ્ અભિષેકં પ્રાપ્તવન્તઃ સ યુષ્માસુ તિષ્ઠતિ તતઃ કોઽપિ યદ્ યુષ્માન્ શિક્ષયેત્ તદ્ અનાવશ્યકં, સ ચાભિષેકો યુષ્માન્ સર્વ્વાણિ શિક્ષયતિ સત્યશ્ચ ભવતિ ન ચાતથ્યઃ, અતઃ સ યુષ્માન્ યદ્વદ્ અશિક્ષયત્ તદ્વત્ તત્ર સ્થાસ્યથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM yUyaM tasmAd yam abhiSekaM prAptavantaH sa yuSmAsu tiSThati tataH ko'pi yad yuSmAn zikSayet tad anAvazyakaM, sa cAbhiSeko yuSmAn sarvvANi zikSayati satyazca bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvat tatra sthAsyatha| |
ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति।
एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च।
किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।
किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।
किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति।
ते सर्व्व ईश्वरेण शिक्षिता भविष्यन्ति भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते अतो यः कश्चित् पितुः सकाशात् श्रुत्वा शिक्षते स एव मम समीपम् आगमिष्यति।
वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते।
तच्चास्माभि र्मानुषिकज्ञानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते।
यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये।
यस्मिन् समये यूयम् अस्माकं मुखाद् ईश्वरेण प्रतिश्रुतं वाक्यम् अलभध्वं तस्मिन् समये तत् मानुषाणां वाक्यं न मत्त्वेश्वरस्य वाक्यं मत्त्वा गृहीतवन्त इति कारणाद् वयं निरन्तरम् ईश्वरं धन्यं वदामः, यतस्तद् ईश्वरस्य वाक्यम् इति सत्यं विश्वासिनां युष्माकं मध्ये तस्य गुणः प्रकाशते च।
भ्रातृषु प्रेमकरणमधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं यतो यूयं परस्परं प्रेमकरणायेश्वरशिक्षिता लोका आध्वे।
तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।
यस्माद् यूयं क्षयणीयवीर्य्यात् नहि किन्त्वक्षयणीयवीर्य्याद् ईश्वरस्य जीवनदायकेन नित्यस्थायिना वाक्येन पुनर्जन्म गृहीतवन्तः।
अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।
यश्च तस्याज्ञाः पालयति स तस्मिन् तिष्ठति तस्मिन् सोऽपि तिष्ठति; स चास्मान् यम् आत्मानं दत्तवान् तस्मात् सो ऽस्मासु तिष्ठतीति जानीमः।
सत्यमताद् युष्मासु मम प्रेमास्ति केवलं मम नहि किन्तु सत्यमतज्ञानां सर्व्वेषामेव। यतः सत्यमतम् अस्मासु तिष्ठत्यनन्तकालं यावच्चास्मासु स्थास्यति।