1 योहन 2:2 - सत्यवेदः। Sanskrit NT in Devanagari स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স চাস্মাকং পাপানাং প্ৰাযশ্চিত্তং কেৱলমস্মাকং নহি কিন্তু লিখিলসংসাৰস্য পাপানাং প্ৰাযশ্চিত্তং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স চাস্মাকং পাপানাং প্রাযশ্চিত্তং কেৱলমস্মাকং নহি কিন্তু লিখিলসংসারস্য পাপানাং প্রাযশ্চিত্তং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ စာသ္မာကံ ပါပါနာံ ပြာယၑ္စိတ္တံ ကေဝလမသ္မာကံ နဟိ ကိန္တု လိခိလသံသာရသျ ပါပါနာံ ပြာယၑ္စိတ္တံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ ચાસ્માકં પાપાનાં પ્રાયશ્ચિત્તં કેવલમસ્માકં નહિ કિન્તુ લિખિલસંસારસ્ય પાપાનાં પ્રાયશ્ચિત્તં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa cAsmAkaM pApAnAM prAyazcittaM kevalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM| |
परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
यद्यई पृथिव्या ऊर्द्व्वे प्रोत्थापितोस्मि तर्हि सर्व्वान् मानवान् स्वसमीपम् आकर्षिष्यामि।
तां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।
अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।
वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।
यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।
किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
अपरं सो ऽस्माकं पापान्यपहर्त्तुं प्राकाशतैतद् यूयं जानीथ, पापञ्च तस्मिन् न विद्यते।
वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।
अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।