यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।
1 योहन 2:14 - सत्यवेदः। Sanskrit NT in Devanagari हे पितरः, आदितो यो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखितवान्। हे युवानः, यूयं बलवन्त आध्वे, ईश्वरस्य वाक्यञ्च युष्मदन्तरे वर्तते पापात्मा च युष्माभिः पराजिग्ये तस्माद् युष्मान् प्रति लिखितवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে পিতৰঃ, আদিতো যো ৱৰ্ত্তমানস্তং যূযং জানীথ তস্মাদ্ যুষ্মান্ প্ৰতি লিখিতৱান্| হে যুৱানঃ, যূযং বলৱন্ত আধ্ৱে, ঈশ্ৱৰস্য ৱাক্যঞ্চ যুষ্মদন্তৰে ৱৰ্ততে পাপাত্মা চ যুষ্মাভিঃ পৰাজিগ্যে তস্মাদ্ যুষ্মান্ প্ৰতি লিখিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে পিতরঃ, আদিতো যো ৱর্ত্তমানস্তং যূযং জানীথ তস্মাদ্ যুষ্মান্ প্রতি লিখিতৱান্| হে যুৱানঃ, যূযং বলৱন্ত আধ্ৱে, ঈশ্ৱরস্য ৱাক্যঞ্চ যুষ্মদন্তরে ৱর্ততে পাপাত্মা চ যুষ্মাভিঃ পরাজিগ্যে তস্মাদ্ যুষ্মান্ প্রতি লিখিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ပိတရး, အာဒိတော ယော ဝရ္တ္တမာနသ္တံ ယူယံ ဇာနီထ တသ္မာဒ် ယုၐ္မာန် ပြတိ လိခိတဝါန်၊ ဟေ ယုဝါနး, ယူယံ ဗလဝန္တ အာဓွေ, ဤၑွရသျ ဝါကျဉ္စ ယုၐ္မဒန္တရေ ဝရ္တတေ ပါပါတ္မာ စ ယုၐ္မာဘိး ပရာဇိဂျေ တသ္မာဒ် ယုၐ္မာန် ပြတိ လိခိတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE pitaraH, AditO yO varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhitavAn| hE yuvAnaH, yUyaM balavanta AdhvE, Izvarasya vAkyanjca yuSmadantarE vartatE pApAtmA ca yuSmAbhiH parAjigyE tasmAd yuSmAn prati likhitavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે પિતરઃ, આદિતો યો વર્ત્તમાનસ્તં યૂયં જાનીથ તસ્માદ્ યુષ્માન્ પ્રતિ લિખિતવાન્| હે યુવાનઃ, યૂયં બલવન્ત આધ્વે, ઈશ્વરસ્ય વાક્યઞ્ચ યુષ્મદન્તરે વર્તતે પાપાત્મા ચ યુષ્માભિઃ પરાજિગ્યે તસ્માદ્ યુષ્માન્ પ્રતિ લિખિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he pitaraH, Adito yo varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhitavAn| he yuvAnaH, yUyaM balavanta Adhve, Izvarasya vAkyaJca yuSmadantare vartate pApAtmA ca yuSmAbhiH parAjigye tasmAd yuSmAn prati likhitavAn| |
यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।
तस्य वाक्यञ्च युष्माकम् अन्तः कदापि स्थानं नाप्नोति यतः स यं प्रेषितवान् यूयं तस्मिन् न विश्वसिथ।
युयम् इब्राहीमो वंश इत्यहं जानामि किन्तु मम कथा युष्माकम् अन्तःकरणेषु स्थानं न प्राप्नुवन्ति तस्माद्धेतो र्मां हन्तुम् ईहध्वे।
यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।
आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः।
वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्यञ्चास्माकम् अन्तरे न विद्यते।
हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्।
सत्यमताद् युष्मासु मम प्रेमास्ति केवलं मम नहि किन्तु सत्यमतज्ञानां सर्व्वेषामेव। यतः सत्यमतम् अस्मासु तिष्ठत्यनन्तकालं यावच्चास्मासु स्थास्यति।
भ्रातृभिरागत्य तव सत्यमतस्यार्थतस्त्वं कीदृक् सत्यमतमाचरस्येतस्य साक्ष्ये दत्ते मम महानन्दो जातः।
अपरं त्वं तितिक्षां विदधासि मम नामार्थं बहु सोढवानसि तथापि न पर्य्यक्लाम्यस्तदपि जानामि।
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।