ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 योहन 1:1 - सत्यवेदः। Sanskrit NT in Devanagari

आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

আদিতো য আসীদ্ যস্য ৱাগ্ অস্মাভিৰশ্ৰাৱি যঞ্চ ৱযং স্ৱনেত্ৰৈ ৰ্দৃষ্টৱন্তো যঞ্চ ৱীক্ষিতৱন্তঃ স্ৱকৰৈঃ স্পৃষ্টৱন্তশ্চ তং জীৱনৱাদং ৱযং জ্ঞাপযামঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

আদিতো য আসীদ্ যস্য ৱাগ্ অস্মাভিরশ্রাৱি যঞ্চ ৱযং স্ৱনেত্রৈ র্দৃষ্টৱন্তো যঞ্চ ৱীক্ষিতৱন্তঃ স্ৱকরৈঃ স্পৃষ্টৱন্তশ্চ তং জীৱনৱাদং ৱযং জ্ঞাপযামঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အာဒိတော ယ အာသီဒ် ယသျ ဝါဂ် အသ္မာဘိရၑြာဝိ ယဉ္စ ဝယံ သွနေတြဲ ရ္ဒၖၐ္ဋဝန္တော ယဉ္စ ဝီက္ၐိတဝန္တး သွကရဲး သ္ပၖၐ္ဋဝန္တၑ္စ တံ ဇီဝနဝါဒံ ဝယံ ဇ္ဉာပယာမး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

AditO ya AsId yasya vAg asmAbhirazrAvi yanjca vayaM svanEtrai rdRSTavantO yanjca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jnjApayAmaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

આદિતો ય આસીદ્ યસ્ય વાગ્ અસ્માભિરશ્રાવિ યઞ્ચ વયં સ્વનેત્રૈ ર્દૃષ્ટવન્તો યઞ્ચ વીક્ષિતવન્તઃ સ્વકરૈઃ સ્પૃષ્ટવન્તશ્ચ તં જીવનવાદં વયં જ્ઞાપયામઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

Adito ya AsId yasya vAg asmAbhirazrAvi yaJca vayaM svanetrai rdRSTavanto yaJca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jJApayAmaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 योहन 1:1
23 अन्तरसन्दर्भाः  

तदनुसारतोऽन्येपि बहवस्तद्वृत्तान्तं रचयितुं प्रवृत्ताः।


एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति।


यो जनोऽस्य साक्ष्यं ददाति स स्वयं दृष्टवान् तस्येदं साक्ष्यं सत्यं तस्य कथा युष्माकं विश्वासं जनयितुं योग्या तत् स जानाति।


पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।


पिता यथा स्वयञ्जीवी तथा पुत्राय स्वयञ्जीवित्वाधिकारं दत्तवान्।


यीशुः प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि इब्राहीमो जन्मनः पूर्व्वकालमारभ्याहं विद्ये।


चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।


वयं यद् अपश्याम यदशृणुम च तन्न प्रचारयिष्याम एतत् कदापि भवितुं न शक्नोति।


तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं,


पिता जगत्रातारं पुत्रं प्रेषितवान् एतद् वयं दृष्ट्वा प्रमाणयामः।


यतो हेतोः स्वर्गे पिता वादः पवित्र आत्मा च त्रय इमे साक्षिणः सन्ति, त्रय इमे चैको भवन्ति।


तेनोक्तम्, अहं कः क्षश्चार्थत आदिरन्तश्च। त्वं यद् द्रक्ष्यसि तद् ग्रन्थे लिखित्वाशियादेशस्थानां सप्त समितीनां समीपम् इफिषं स्मुर्णां थुयातीरां सार्द्दिं फिलादिल्फियां लायदीकेयाञ्च प्रेषय।


वर्त्तमानो भूतो भविष्यंश्च यः सर्व्वशक्तिमान् प्रभुः परमेश्वरः स गदति, अहमेव कः क्षश्चार्थत आदिरन्तश्च।


स रुधिरमग्नेन परिच्छदेनाच्छादित ईश्वरवाद इति नाम्नाभिधीयते च।


अपरं स्मुर्णास्थसमिते र्दूतं प्रतीदं लिख; य आदिरन्तश्च यो मृतवान् पुनर्जीवितवांश्च तेनेदम् उच्यते,