अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।
1 कुरिन्थियों 9:4 - सत्यवेदः। Sanskrit NT in Devanagari भोजनपानयोः किमस्माकं क्षमता नास्ति? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভোজনপানযোঃ কিমস্মাকং ক্ষমতা নাস্তি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভোজনপানযোঃ কিমস্মাকং ক্ষমতা নাস্তি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘောဇနပါနယေား ကိမသ္မာကံ က္ၐမတာ နာသ္တိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhOjanapAnayOH kimasmAkaM kSamatA nAsti? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભોજનપાનયોઃ કિમસ્માકં ક્ષમતા નાસ્તિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhojanapAnayoH kimasmAkaM kSamatA nAsti? |
अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।
अपरञ्च ते यत्किञ्चिद् दास्यन्ति तदेव भुक्त्वा पीत्वा तस्मिन्निवेशने स्थास्यथ; यतः कर्म्मकारी जनो भृतिम् अर्हति; गृहाद् गृहं मा यास्यथ।
वयं ख्रीष्टस्य प्रेरिता इव गौरवान्विता भवितुम् अशक्ष्याम किन्तु युष्मत्तः परस्माद् वा कस्मादपि मानवाद् गौरवं न लिप्समाना युष्मन्मध्ये मृदुभावा भूत्वावर्त्तामहि।
हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।