अपरञ्च युष्माभि र्मां प्रति यत् पत्रमलेखि तस्योत्तरमेतत्, योषितोऽस्पर्शनं मनुजस्य वरं;
1 कुरिन्थियों 7:8 - सत्यवेदः। Sanskrit NT in Devanagari अपरम् अकृतविवाहान् विधवाश्च प्रति ममैतन्निवेदनं ममेव तेषामवस्थिति र्भद्रा; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ অকৃতৱিৱাহান্ ৱিধৱাশ্চ প্ৰতি মমৈতন্নিৱেদনং মমেৱ তেষামৱস্থিতি ৰ্ভদ্ৰা; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ অকৃতৱিৱাহান্ ৱিধৱাশ্চ প্রতি মমৈতন্নিৱেদনং মমেৱ তেষামৱস্থিতি র্ভদ্রা; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် အကၖတဝိဝါဟာန် ဝိဓဝါၑ္စ ပြတိ မမဲတန္နိဝေဒနံ မမေဝ တေၐာမဝသ္ထိတိ ရ္ဘဒြာ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam akRtavivAhAn vidhavAzca prati mamaitannivEdanaM mamEva tESAmavasthiti rbhadrA; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ અકૃતવિવાહાન્ વિધવાશ્ચ પ્રતિ મમૈતન્નિવેદનં મમેવ તેષામવસ્થિતિ ર્ભદ્રા; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparam akRtavivAhAn vidhavAzca prati mamaitannivedanaM mameva teSAmavasthiti rbhadrA; |
अपरञ्च युष्माभि र्मां प्रति यत् पत्रमलेखि तस्योत्तरमेतत्, योषितोऽस्पर्शनं मनुजस्य वरं;
किन्तु यूयं यन्निश्चिन्ता भवेतेति मम वाञ्छा। अकृतविवाहो जनो यथा प्रभुं परितोषयेत् तथा प्रभुं चिन्तयति,
यतो ममावस्थेव सर्व्वमानवानामवस्था भवत्विति मम वाञ्छा किन्त्वीश्वराद् एकेनैको वरोऽन्येन चान्यो वर इत्थमेकैकेन स्वकीयवरो लब्धः।
अन्ये प्रेरिताः प्रभो र्भ्रातरौ कैफाश्च यत् कुर्व्वन्ति तद्वत् काञ्चित् धर्म्मभगिनीं व्यूह्य तया सार्द्धं पर्य्यटितुं वयं किं न शक्नुमः?