ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 7:7 - सत्यवेदः। Sanskrit NT in Devanagari

यतो ममावस्थेव सर्व्वमानवानामवस्था भवत्विति मम वाञ्छा किन्त्वीश्वराद् एकेनैको वरोऽन्येन चान्यो वर इत्थमेकैकेन स्वकीयवरो लब्धः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতো মমাৱস্থেৱ সৰ্ৱ্ৱমানৱানামৱস্থা ভৱৎৱিতি মম ৱাঞ্ছা কিন্ত্ৱীশ্ৱৰাদ্ একেনৈকো ৱৰোঽন্যেন চান্যো ৱৰ ইত্থমেকৈকেন স্ৱকীযৱৰো লব্ধঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতো মমাৱস্থেৱ সর্ৱ্ৱমানৱানামৱস্থা ভৱৎৱিতি মম ৱাঞ্ছা কিন্ত্ৱীশ্ৱরাদ্ একেনৈকো ৱরোঽন্যেন চান্যো ৱর ইত্থমেকৈকেন স্ৱকীযৱরো লব্ধঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတော မမာဝသ္ထေဝ သရွွမာနဝါနာမဝသ္ထာ ဘဝတွိတိ မမ ဝါဉ္ဆာ ကိန္တွီၑွရာဒ် ဧကေနဲကော ဝရော'နျေန စာနျော ဝရ ဣတ္ထမေကဲကေန သွကီယဝရော လဗ္ဓး၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatO mamAvasthEva sarvvamAnavAnAmavasthA bhavatviti mama vAnjchA kintvIzvarAd EkEnaikO varO'nyEna cAnyO vara itthamEkaikEna svakIyavarO labdhaH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતો મમાવસ્થેવ સર્વ્વમાનવાનામવસ્થા ભવત્વિતિ મમ વાઞ્છા કિન્ત્વીશ્વરાદ્ એકેનૈકો વરોઽન્યેન ચાન્યો વર ઇત્થમેકૈકેન સ્વકીયવરો લબ્ધઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yato mamAvastheva sarvvamAnavAnAmavasthA bhavatviti mama vAJchA kintvIzvarAd ekenaiko varo'nyena cAnyo vara itthamekaikena svakIyavaro labdhaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 7:7
9 अन्तरसन्दर्भाः  

ततः सोऽवादीत् भवान् ये ये लोकाश्च मम कथाम् अद्य शृण्वन्ति प्रायेण इति नहि किन्त्वेतत् शृङ्खलबन्धनं विना सर्व्वथा ते सर्व्वे मादृशा भवन्त्वितीश्वस्य समीपे प्रार्थयेऽहम्।


अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;


एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।


दाया बहुविधाः किन्त्वेक आत्मा


अपरम् अकृतविवाहान् विधवाश्च प्रति ममैतन्निवेदनं ममेव तेषामवस्थिति र्भद्रा;


अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं।


अन्ये प्रेरिताः प्रभो र्भ्रातरौ कैफाश्च यत् कुर्व्वन्ति तद्वत् काञ्चित् धर्म्मभगिनीं व्यूह्य तया सार्द्धं पर्य्यटितुं वयं किं न शक्नुमः?